SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५८ दीघनिकाये महावग्गट्ठकथा (१०.४११-४११) एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो । सा च पठमं मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गन्त्वा गब्भं गण्हि । गब्भसण्ठितम्पि अजानन्ति सामिकं आराधेत्वा तेन अनुञाता भिक्खुनीसु पब्बजिता, तस्सा गब्भनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु । सो “अस्समणी"ति आह । दसबलं पुच्छिंसु । सत्था उपालित्थेरं सम्पटिच्छापेसि । थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सोधेन्तो “पुरे लद्धो गब्भो, पब्बज्जा अरोगा"ति आह । सत्था “सुविनिच्छितं अधिकरण"न्ति थेरस्स साधुकारमदासि । सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि । तं गहेत्वा राजा पसेनदि कोसलो पोसापेसि । “कस्सपो''ति चस्स नामं कत्वा अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि। इति नं रञो पोसावनिकपुत्तत्तापि “कुमारकस्सपो"ति सञ्जानिंसूति । तं एकदिवसं अन्धवने समणधम्म करोन्तं अत्थकामा देवता पन्हे उग्गहापेत्वा “इमे पञ्हे भगवन्तं पुच्छा"ति आह । थेरो पञ्हे पुच्छित्वा पञ्हविस्सज्जनावसाने अरहत्तं पापुणि। भगवापि तं चित्रकथिकानं भिक्खूनं अग्गट्ठाने ठपेसि । सेतव्याति तस्स नगरस्स नामं । उत्तरेन सेतव्यन्ति सेतब्यतो उत्तरदिसाय | राजोति अनभिसित्तकराजा। दिट्ठिगतन्ति दिठ्ठियेव । यथा गूथगतं मुत्तगतन्ति वुत्ते न गूथादितो अचं अस्थि, एवं दिट्ठियेव दिट्ठिगतं । इतिपि नत्थीति तं तं कारणं अपदिसित्वा एवम्पि नत्थीति वदति । पुरा...पे०... सापेतीति याव न सापेति । चन्दिमसूरियउपमावण्णना ४११. इमे भो, कस्सप, चन्दिमसूरियाति सो किर थेरेन पुच्छितो चिन्तेसि “अयं समणो पठमं चन्दिमसूरिये उपमं आहरि, चन्दिमसूरियसदिसो भविस्सति पाय, अनभिभवनीयो अजेन, सचे पनाहं 'चन्दिमसूरिया इममिं लोके'ति भणिस्सामि, 'किं निस्सिता एते, कित्तकपमाणा, कित्तकं उच्चा'तिआदीहि पलिवेठेस्सति । अहं खो पनेतं निब्बेठेतुं न सक्खिस्सामि, ‘परस्मिं लोके' इच्चेवस्स कथेस्सामी''ति | तस्मा एवमाह | भगवा पन ततो पुब्बे न चिरस्सेव सुधाभोजनीयजातकं कथेसि । तत्थ “चन्दे चन्दो देवपुत्तो, सूरिये सूरियो देवपुत्तो'"ति आगतं । भगवता च कथितं जातकं वा सुत्तन्तं वा 358 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy