SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५६ दीघनिकाये महावग्गट्ठकथा (९.४०४-४०४) उदाहु नत्थि, अस्थि नु खो मे पञ्चनीवरणा उदाहु नत्थि, अत्थि नु खो मे सत्तबोज्झङ्गा उदाहु नत्थी'ति एवं परिग्गण्हाति । तस्मा सब्बत्थ अभिनिवेसो जायती"ति । यो हि कोचि, भिक्खवेति यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा। एवं भावेय्यातिआदितो पट्ठाय वुत्तेन भावनानुक्कमेन भावेय्य । पाटिकङ्घन्ति पटिकङ्कितब्बं इच्छितब्बं अवस्संभावीति अत्थो । अाति अरहत्तं । सति वा उपादिसेसेति उपादानसेसे वा सति अपरिक्खीणे। अनागामिताति अनागामिभावो । एवं सत्तन्नं वस्सानं वसेन सासनस्स निय्यानिकभावं दस्सेत्वा पुन ततो अप्पतरेपि काले दस्सेन्तो तिद्वन्तु, भिक्खवेतिआदिमाह | सब्बम्पि चेतं मज्झिमस्स वेनेय्यपुग्गलस्स वसेन वुत्तं, तिक्खपलं पन सन्धाय “पातोव अनुसिट्ठो सायं विसेसं अधिगमिस्सति, सायं अनुसिट्ठो पातो विसेसं अधिगमिस्सती"ति वुत्तं । इति भगवा “एवं निय्यानिकं, भिक्खवे, मम सासन''न्ति दस्सेत्वा एकवीसतियापि ठानेसु अरहत्तनिकूटेन देसितं देसनं निय्यातेन्तो “एकायनो अयं, भिक्खवे, मग्गो...पे०... इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त"न्ति आह । सेसं उत्तानत्थमेवाति । देसनापरियोसाने पन तिस भिक्खुसहस्सानि अरहत्ते पतिहिंसूति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं महासतिपट्टानसुत्तवण्णना निद्विता। 356 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy