SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ (९.४०२-४०२) मग्गसच्चनिद्देसवण्णना ३५३ कोटिया कोटिपादनं विय च होति । इति तानि गम्भीरत्ता दुद्दसानि । एवं दुद्दसत्ता गम्भीरेसु गम्भीरत्ता च दुद्दसेसु चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागजाणुप्पत्तिं सन्धाय इदं दुक्खे आणन्तिआदि वुत्तं । पटिवेधक्खणे पन एकमेव तं जाणं होति । नेक्खम्मसङ्कप्पादयो कामब्यापादविहिंसाविरमणसञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नस्स अकुसलसङ्कप्पस्स पदपच्छेदतो अनुष्पत्तिसाधनवसेन मग्गङ्गं पूरयमानो एकोव कुसलसङ्कप्पो उप्पज्जति । अयं सम्मासप्पो नाम । मुसावादावेरमणिआदयोपि मुसावादादीहि विरमणसञ्जानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति । अयं सम्मावाचा नाम। पाणातिपातावेरमणिआदयोपि पाणातिपातादीहि विरमणसञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय अकिरियतो पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति, अयं सम्माकम्मन्तो नाम । मिछाआजीवन्ति खादनीयभोजनीयादीनं अत्थाय पवत्तितं कायवचीदुच्चरितं । पहायाति वज्जेत्वा । सम्माआजीवेनाति बुद्धपसत्थेन आजीवेन । जीवितं कप्पेतीति जीवितप्पवत्तिं पवत्तेति । सम्माआजीवोपि कुहनादीहि विरमणसञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसुयेव सत्तसु ठानेसु उप्पन्नाय मिच्छाजीवदुस्सील्यचेतनाय पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति, अयं सम्माआजीवो नाम । ___ अनुष्पन्नानन्ति एकस्मिं वा भवे तथारूपे वा आरम्मणे अत्तनो न उप्पन्नानं । परस्स पन उप्पज्जमाने दिस्वा “अहो वत मे एवरूपा पापका अकुसलधम्मा न उप्पज्जेय्यु"न्ति एवं अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय । छन्दं जनेतीति तेसं अनुप्पादकपटिपत्तिसाधकं वीरियछन्दं जनेति । वायमतीति वायामं करोति । वीरियं 353 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy