SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (९.३९०-३९५) दुक्खसच्चनिद्देसवण्णना ३४९ ३९०. मरणनिद्देसे यन्ति मरणं सन्धाय नपुंसकनिद्देसो, यं मरणं चुतीति वुच्चति, चवनताति वुच्चतीति अयमेत्थ योजना। तत्थ चुतीति सभावनिद्देसो। चवनताति आकारभावनिद्देसो। मरणं पत्तस्स खन्धा भिज्जन्ति चेव अन्तरधायन्ति च अदस्सनं गच्छन्ति, तस्मा तं भेदो अन्तरधानन्ति वुच्चति । मच्चुमरणन्ति मच्चुमरणं, न खणिकमरणं । कालकिरियाति मरणकालकिरिया । अयं सब्बापि सम्मुतिकथाव। खन्धानं भेदोति अयं पन परमत्थकथा । एकवोकारभवादीसु एकचतुपञ्चभेदानं खन्धानंयेव भेदो, न पुग्गलस्स, तस्मिं पन सति पुग्गलो मतोति वोहारमत्तं होति । कळेवरस्स निक्खेपोति अत्तभावस्स निक्खेपो। मरणं पत्तस्स हि निरत्थंव कलिङ्गरं अत्तभावो पतति, तस्मा तं कळेवरस्स निक्खेपोति वुत्तं । जीवितिन्द्रियस्स उपच्छेदो पन सब्बाकारतो परमत्थतो मरणं । एतदेव सम्मुतिमरणन्ति पि वुच्चति । जीवितिन्द्रियुपच्छेदमेव हि गहेत्वा लोकिया “तिस्सो मतो, फुस्सो मतो"ति वदन्ति । ३९१. व्यसनेनाति नातिब्यसनादीसु येन केनचि ब्यसनेन । दुक्खधम्मेनाति वधबन्धादिना दुक्खकारणेन । फुट्ठस्साति अज्झोत्थटस्स अभिभूतस्स । सोकोति यो जातिब्यसनादीसु वा वधबन्धनादीसु वा अञतरस्मिं सति तेन अभिभूतस्स उप्पज्जति सोचनलक्खणो सोको । सोचितत्तन्ति सोचितभावो। यस्मा पनेस अब्भन्तरे सोसेन्तो परिसोसेन्तो उप्पज्जति, तस्मा अन्तोसोको अन्तोपरिसोकोति वुच्चति । ३९२. “मव्हं धीता, मय्हं पुत्तो"ति एवं आदिस्स आदिस्स देवन्ति परिदेवन्ति एतेनाति आदेवो। तं तं वण्णं परिकित्तेत्वा देवन्ति एतेनाति परिदेवो। ततो परा द्वे तस्सेव भावनिद्देसा । __३९३. कायिकन्ति कायपसादवत्थुकं । दुक्खमनटेन दुक्खं। असातन्ति अमधुरं । कायसम्फस्सजं दुक्खन्ति कायसम्फस्सतो जातं दुक्खं । असातं वेदयितन्ति अमधुरं वेदयितं । ३९४. चेतसिकन्ति चित्तसम्पयुत्तं । सेसं दुक्खे वुत्तनयमेव । ३९५. आयासोति संसीदनविसीदनाकारप्पत्तो चित्तकिलमथो। बलवतरं आयासो उपायासो। ततो परा द्वे अत्तत्तनियाभावदीपका भावनिद्देसा । 349 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy