SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३३८ दीघनिकाये महावग्गट्ठकथा बोज्झङ्गपब्बवण्णना ३८५. एवं छ अज्झत्तिकबाहिरायतनवसेन धम्मानुपस्सनं विभजित्वा इदान बोज्झङ्गवसेन विभजितुं पुन चपरन्ति आदिमाह । तत्थ बोज्झति बुज्झनकसत्तस्स असु । सन्तन्ति पटिलाभवसेन संविज्जमानं । सतिसम्बोज्झङ्गन्ति सतिसङ्घातं सम्बोज्झनं । एत्थ हि सम्बुज्झति आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधि । याय वा सो सतिआदिका सत्तधम्मसामंग्गिया सम्बुज्झति किलेसनिद्दातो उट्ठाति, सच्चानि वा पटिविज्झति, सा धम्मसामग्गी सम्बोधि । तस्स सम्बोधिस्स, तस्सा वा सम्बोधिया अङ्गन्ति सम्बोज्झ । तेन वुत्तं - “सतिसङ्घातं सम्बोज्झङ्ग "न्ति । सेससम्बोज्झङ्गेसुपि इमिनाव नयेन वचनत्थो वेदितब्बो । असन्तन्ति अप्पटिलाभवसेन अविज्जमानं । यथा च अनुपन्नस्साति आदीसु पन सतिसम्बोज्झङ्गस्स ताव "अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती 'ति (सं० नि० ३.५.२३२) एवं उप्पादो होति । तत्थ सतियेव सतिसम्बोज्झङ्गट्ठानीया धम्मा । योनिसोमनसिकारो वुत्तलक्खणोयेव । तं तत्थ बहुलं पवत्तयतो सतिसम्बोज्झङ्गो उप्पज्जति । ( ९.३८५ - ३८५) अपिच चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्प मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति । अभिक्कन्तादी सत्तसु ठानेसु सतिसम्पजञ्जेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरसदिसे उपट्ठितस्सतिपुग्गले सेवनेन ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति । एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति । Jain Education International धम्मविचयसम्बोज्झङ्गस्स पन " अत्थि, भिक्खवे, कुसलाकुसला धम्मा...पे...... कण्हसुक्कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुपन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती" ति एवं उप्पादो होति । 338 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy