SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२८ दीघनिकाये महावग्गट्ठकथा (९.३८०-३८०) होति, अन्धकारं विय खायति, वेदनानं पन उप्पत्तिपाकटताय वेदनावसेन पाकटं होति, तस्मा सक्कपन्हे विय इधापि वेदनावसेन अरूपकम्मट्ठानं कथेसि । तत्थ “दुविधव्हि कम्मट्ठानं रूपकम्मट्ठानं अरूपकम्मट्ठानञ्चा''तिआदि कथामग्गो सक्कपहे वुत्तनयेनेव वेदितब्बो। तत्थ सुखं वेदनन्तिआदीसु अयं अपरोपि पजाननपरियायो, सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खवेदनाय अभावतो सुखं वेदनं वेदयमानो "सुखं वेदनंयेव वेदयामी'"ति पजानाति । तेन या पुब्बे भूतपुब्बा दुक्खवेदना, तस्स इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो वेदना नाम अनिच्चा अधुवा विपरिणामधम्मा, इतिह तत्थ सम्पजानो होति । वुत्तम्पि चेतं भगवता “यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति । यस्मिं, अग्गिवेस्सन, समये दुक्खं...पे०... अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति । सुखापि, खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा । दुक्खापि, खो...पे०... अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा...पे०... निरोधधम्मा। एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निबिन्दति, दुक्खायपि वेदनाय निबिन्दति, अदुक्खमसुखायपि वेदनाय निबिन्दति, निबिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं 'विमुत्तमी ति आणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया'ति पजानाती"ति (म० नि० २.२०५)। सामिसं वा सुखन्तिआदीसु सामिसा सुखा नाम पञ्चकामगुणामिससन्निस्सिता छ गेहसितसोमनस्सवेदना । निरामिसा सुखा नाम छ नेक्खम्मसितसोमनस्सवेदना । सामिसा दुक्खा नाम छ गेहसितदोमनस्सवेदना। निरामिसा दुक्खा नाम छ नेक्खम्मसितदोमनस्सवेदना । सामिसा अदुक्खमसुखा नाम छ गेहसितउपेक्खावेदना । निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मसितउपेक्खावेदना । तासं विभागो सक्कपज्हे वुत्तोयेव । 328 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy