SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा (९.३७९-३७९) वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति, अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति । चुण्णकजातानीति चुण्णं चुण्णं हुत्वा विप्पकिण्णानि । सब्बत्थ सो इममेवाति वुत्तनयेन खज्जमानादीनं वसेन योजना कातब्बा । इति अज्झत्तं वाति एवं खज्जमानादिपरिग्गण्हनेन याव चुण्णकभावा अत्तनो वा काये, परस्स वा काये कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति । ३२६ इध पन ठत्वा नवसिवथिका समोधानेतब्बा । एकाहमतं वाति हि आदिना नये न वुत्ता सब्बापि एका, काकेहि वा खज्जमानन्तिआदिका एका, अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धन्ति एका, निमंसलोहितमक्खितं न्हारुसम्बन्धन्ति एका, अपगतमंसलोहितं न्हारुसम्बन्धन्ति एका, अट्टिकानि अपगतसम्बन्धानीति आदिका एका अट्ठिकानि सेतानि सङ्घवण्णपटिभागानीति एका, पुञ्जकितानि तेरोवस्सिकानीति एका, पूतीनि चुण्णकजातानीति एकाति । एवं खो, भिक्खवेति इदं नवसिवथिका दस्सेत्वा कायानुपस्सनं निट्टपेन्तो आह । तत्थ नवसिवथिकपरिग्गाहिका सति दुक्खसच्चं तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं । एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीत इदं नवसिवथिकपरिग्गाहकानं भिक्खूनं याव अरहत्ता निय्यानमुखन्ति । नवसिवधिकपब्बं निट्ठितं एत्तावता च आनापानपब्बं, इरियापथपब्बं चतुसम्पञ्ञपब्बं, पटिकूलमनसिकारपब्बं, धातुमनसिकारपब्बं, नवसिवथिकपब्बानीति चुद्दसपब्बा कायानुपस्सना निट्ठिता होति । तत्थ आनापानपब्बं पटिकूलमनसिकारपब्बन्ति इमानेव द्वे अप्पनाकम्मट्ठानानि, सिवथिकानं पन आदीनवानुपस्सनावसेन वुत्तत्ता सेसानि द्वादसापि उपचारकम्मट्ठानानेवाति । Jain Education International कायानुपस्सना निट्ठिता 326 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy