SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ (९.३७४-३७४) कायानुपस्सना आनापानपब्बवण्णना ३१९ तत्थ अस्सासपस्सासकम्मिको "इमे अस्सासपस्सासा किं निस्सिता ? वत्थुनिस्सिता । वत्थु नाम करजकायो, करजकायो नाम चत्तारि महाभूतानि उपादारूपञ्चे"ति एवं रूपं परिग्गण्हाति। ततो तदारम्मणे फस्सपञ्चमके नामन्ति । एवं नामरूपं परिग्गहेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपटिच्चसमुप्पादं दिस्वा “पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्जो सत्तो वा पुग्गलो वा नत्थी"ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्वेन्तो अनुक्कमेन अरहत्तं पापुणाति । इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं । झानकम्मिकोपि “इमानि झानङ्गानि किं निस्सितानि, वत्थुनिस्सितानि, वत्थु नाम करजकायो झानङ्गानि नामं, करजकायो रूप"न्ति नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपच्चयाकारं दिस्वा “पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्जो सत्तो वा पुग्गलो वा नत्थी"ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्डेन्तो अनुक्कमेन अरहत्तं पापुणाति । इदमेकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं । इति अज्झत्तं वाति एवं अत्तनो वा अस्सासपस्सासकाये कायानुपस्सी विहरति । बहिद्धा वाति परस्स वा अस्सासपस्सासकाये । अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स अस्सासपस्सासकाये। एतेनस्स पगुणकम्मट्ठानं अट्ठपेत्वा अपरापरं सञ्चरणकालो कथितो । एकस्मिं काले पनिदं उभयं न लब्भति । समुदयधम्मानुपस्सी वाति यथा नाम कम्मारस्स भस्तञ्च गग्गरनाळिञ्च तज्जञ्च वायामं पटिच्च वातो अपरापरं सञ्चरति, एवं भिक्खुनो करजकायञ्च नासपुटञ्च चित्तञ्च पटिच्च अस्सासपस्सासकायो अपरापरं सञ्चरति । कायादयो धम्मा समुदयधम्मा, ते पस्सन्तो “समुदयधम्मानुपस्सी वा कायस्मिं विहरती"ति वुच्चति । वयधम्मानुपस्सी वाति यथा भस्ताय अपनीताय गग्गरनाळिया भिन्नाय तज्जे च वायामे असति सो वातो नप्पवत्तति, एवमेव काये भिन्ने नासपुटे विद्धस्ते चित्ते च निरुद्धे अस्सासपस्सासकायो नाम नप्पवत्ततीति कायादिनिरोधा अस्सासपस्सासनिरोधोति एवं पस्सन्तो “वयधम्मानुपस्सी वा कायस्मिं विहरतीति वुच्चति | समुदयवयधम्मानुपस्सी वाति कालेन समुदयं कालेन वयं अनुपस्सन्तो। अस्थि कायोति वा पनस्साति कायोव अस्थि, न सत्तो, न पुग्गलो, न इत्थी, न पुरिसो, न अत्ता, न अत्तनियं, नाहं, न मम, न कोचि, न कस्सचीति एवमस्स सति पच्चुपट्टिता होति । 319 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy