SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (१.९-९) सावकयुगपरिच्छेदवण्णना सकलदससहस्सचक्कवाळेसु पुफूपगरुक्खा पुप्फेहि, फलूपगरुक्खा फलेहि पटिमण्डिता अहेसुं। सालोति सालरुक्खो। तस्सापि तदेव परिमाणं, तथैव पुप्फसिरीविभवो वेदितब्बो । सिरीसरुक्खेपि एसेव नयो। उदुम्बररुक्खे पुप्फानि नाहेसुं, फलविभूति पनेत्थ अम्बे वुत्तनयाव, तथा निग्रोधे, तथा अस्सत्थे । इति सब्बबुद्धानं एकोव पल्लङ्को, रुक्खा पन अञ्जपि होन्ति । तेसु यस्स यस्स रुक्खस्स मूले चतुमग्गजाणसङ्घातबोधिं बुद्धा पटिविज्झन्ति, सो सो बोधीति बुच्चति । अयं बोधिपरिच्छेदो नाम । सावकयुगपरिच्छेदवण्णना ९. सावकयुगपरिच्छेदे पन खण्डतिस्सन्ति खण्डो च तिस्सो च। तेसु खण्डो एकपितिको कनिट्ठभाता, तिस्सो पुरोहितपुत्तो । खण्डो पञापारमिया मत्थकं पत्तो, तिस्सो समाधिपारमिया मत्थकं पत्तो । अग्गन्ति ठपेत्वा विपस्सिं भगवन्तं अवसेसेहि सद्धिं असदिसगुणताय उत्तमं । भद्दयुगन्ति अग्गत्तायेव भद्दयुगं । अभिभूसम्भवन्ति अभिभू च सम्भवो च। तेसु अभिभू पञापारमिया मत्थकं पत्तो। सिखिना भगवता सद्धिं अरुणवतितो ब्रह्मलोकं गन्त्वा ब्रह्मपरिसाय विविधानि पाटिहारियानि दस्सेन्तो धम्म देसेत्वा दससहस्सिलोकधातुं अन्धकारेन फरित्वा – “किं इदन्ति सञ्जातसंवेगानं ओभासं फरित्वा - “सब्बे मे रूपञ्च पस्सन्तु, सद्दञ्च सुणन्तूति अधिट्टहित्वा - “आरम्भथा'ति गाथाद्वयं (सं० नि० १.१.१८५) भणन्तो सदं सावेसि । सम्भवो समाधिपारमिया मत्थकं पत्तो अहोसि । सोणुत्तरन्ति सोणो च उत्तरो च। तेसुपि सोणो पञापारमिं पत्तो, उत्तरो समाधिपारमिं पत्तो अहोसि । विधुरसञ्जीवन्ति विधुरो च सञ्जीवो च। तेसु विधुरो पञापारमिं पत्तो अहोसि, सजीवो समाधिपारमिं पत्तो। समापज्जनबहुलो रत्तिट्टानदिवाट्टानकटिलेणमण्डपादीस समापत्तिबलेन झायन्तो एकदिवसं अरञ्ने निरोधं समापज्जि, अथ नं वनकम्मिकादयो “मतो''ति सल्लक्खेत्वा झापेसुं। सो यथापरिच्छेदेन समापत्तितो उट्ठाय चीवरानि पप्फोटेत्वा गाम पिण्डाय पाविसि । तदुपादायेव च नं "सञ्जीवो''ति सञ्जानिंसु । भिय्योसुत्तरन्ति भिय्योसो च उत्तरो च। तेसु भिय्योसो पञाय उत्तरो, उत्तरो समाधिना अग्गो अहोसि | तिस्सभारद्वाजन्ति तिस्सो च भारद्वाजो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy