SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१२ दीघनिकाये महावग्गट्ठकथा (९.३७३-३७३) घनविनिब्भोगो दस्सितो होति । न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति । तेनाहु पोराणा “यं पस्सति न तं दिटुं, यं दिटुं तं न पस्सति । अपस्सं बज्झते मूळहो, बज्झमानो न मुच्चती''ति ।। घनविनिब्भोगादिदस्सनत्यन्ति वुत्तं, आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो । अयहि एतस्मिं काये कायानुपस्सीयेव, न अञ्च धम्मानुपस्सीति वुत्तं होति । यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्चदुक्खानत्तअसुभभूतेयेव इमस्मिं काये निच्चसुखअत्तसुभभावानुपस्सी, अथ खो कायानुपस्सी अनिच्चदुक्खानत्तअसुभाकारसमूहानुपस्सीयेवाति वुत्तं होति । अथ वा य्वायं परतो "इध, भिक्खवे, भिक्खु अरञ्जगतो वा...पे०... सो सतोव अस्ससती"तिआदिना नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च "इधेकच्चो पथवीकार्य अनिच्चतो अनुपस्सति, आपोकायं तेजोकायं वायोकायं केसकायं लोमकायं छविकायं चम्मकायं मंसकायं रुधिरकायं न्हारुकायं अट्टिकायं अट्ठिमिञ्जकाय"न्ति (पटि० म० ३.३५) पटिसम्भिदायं कायो वुत्तो, तस्स सब्बस्स इमस्मि व काये अनुपस्सनतो काये कायानुपस्सीति एवम्पि अत्थो वेदितब्बो । अथ वा काये अहन्ति वा ममन्ति वा एवं गहेतब्बस्स यस्स कस्सचि अननुपस्सनतो, तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्घातकायानुपस्सीति एवमत्थो दट्ठब्बो। अपिच "इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो"तिआदिना अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्घातस्स कायस्स अनुपस्सनतोपि काये कायानुपस्सीति एवम्पि अत्थो दट्ठब्बो। तथा हि अयं काये कायानुपस्सनापटिपदं पटिपन्नो भिक्खु इमं कार्य अनिच्चानुपस्सनादीनं सत्तन्नं अनुपस्सनानं वसेन अनिच्चतो अनुपस्सति, नो निच्चतो । दुक्खतो अनुपस्सति, नो सुखतो । अनत्ततो अनुपस्सति, नो अत्ततो। निबिन्दति, नो नन्दति, विरज्जति, नो रज्जति, निरोधेति । नो समुदेति, पटिनिस्सज्जति, नो आदियति । सो तं अनिच्चतो अनुपस्सन्तो निच्चसधे 312 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy