SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा । कायो हि असुभो, तत्थ च सुभविपल्लासविपल्लत्था सत्ता । तेसं तत्थ असुभभावदस्सनेन तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं । सुखं निच्चं अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्चं, धम्मा अनत्ता, तेसु च सुखनिच्चअत्तविपल्लासविपल्लत्था सत्ता । तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वुत्तानीति एवं सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा चत्तारोव वुत्ता अनूना अनधिकाति वेदितब्बा । न केवलञ्च विपल्लासप्पहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादान अगतिपहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वृत्ताति वेदितब्बा । अयं ताव पकरणनयो । ३१० अट्ठकथायं पन सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति एतदेव वृत्तं । यथा हि चतुद्वारे नगरे पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, दक्खिणतो । पच्छिमतो । उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति; एवं - सम्पदमिदं वेदितब्बं । नगरं विय हि निब्बानमहानगरं, द्वारं विय अट्ठङ्गिको लोकुत्तरमग्गो, पाचीनदिसादयो विय कायादयो । यथा पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, एवं कायानुपस्सनामुखेन आगच्छन्ता चुद्दसविधेन कायानुपस्सनं भावेत्वा कायानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति । यथा दक्खिणतो आगच्छन्ता दक्खिणाय दिसाय उट्ठानकं भण्डं गत्वा दक्खिणद्वारेन नगरमेव पविसन्ति, एवं वेदनानुपस्सनामुखेन आगच्छन्ता नवविधेन वेदनानुपस्सनं भावेत्वा वेदनानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति । यथा पच्छिमतो आगच्छन्ता पच्छिमदिसाय उट्टानकं भण्डं गहेत्वा पच्छिमद्वारेन नगरमेव पविसन्ति, एवं चित्तानुपस्सनामुखेन आगच्छन्ता सोळसविधेन चित्तानुपस्सनं भावेत्वा चित्तानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति । यथा उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं धम्मानुपस्सनामुखेन आगच्छन्ता पञ्चविधे धम्मानुपस्सनं भावेत्वा धम्मानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति । एवं सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोव वृत्ताति वेदितब्बा । Jain Education International ( ९.३७३-३७३) 310 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy