________________
दीघनिकाये महावग्गट्ठकथा
दोमनस्सन्ति चत्तारो उपद्दवे हनति, विसुद्धिं जायं निब्बानन्ति तयो विसेसे आवहतीति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं, वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्ति । इति ते भिक्खूनं उस्साहजननत्थं वण्णं अभासि । कम्बलवाणिजादयो कम्बलादीनं वण्णं विय ।
३०८
यथा हि सतसहस्सग्घनिकपण्डुकम्बलवाणिजेन 'कम्बलं गण्हथा'ति उग्घोसितेपि असुककम्बलोति न ताव मनुस्सा जानन्ति । केसकम्बलवाळकम्बलादयोपि हि दुग्गन्धा खरसम्फस्सा कम्बलात्वेव वुच्चन्ति । यदा पन तेन गन्धारको रत्तकम्बलो सुखुमो उज्जलो सुखसम्फस्सोति उग्घोसितं होति, तदा ये पहोन्ति, ते गण्हन्ति । ये नप्पहोन्ति, पि दस्सनकामा होन्ति; एवमेव 'एकायनो, भिक्खवे, अयं मग्गो'ति वुत्तेपि असुकमग्गोति न ताव पाकटो होति । नानप्पकारका हि अनिय्यानिकमग्गापि मग्गात्वेव वुच्चन्ति । " सत्तानं विसुद्धिया 'तिआदिम्हि पन वुत्ते " अयं किर मग्गो चत्तारो उपद्दवे हनति, यो विसेसे आवहती"ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्तीति वण्णं भासन्तो “सत्तानं विसुद्धिया’तिआदिमाह। यथा च सतसहस्सग्घनिकपण्डुकम्बलवाणिजूपमा; एवं रत्तजम्बुनदसुवण्णउदकप्पसादकमणिरतनसुविसुद्धमुत्तरतनपवाळादिवाणिजूपमादयोपेत्थ आहरितब्बा ।
यदिदन्ति निपातो, ये इमेति अयमस्स अत्थो । चत्तारोति गणनपरिच्छेदो । तेन न ततो हेट्ठा, न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति । सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि । "चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्यङ्गमञ्च देसेस्सामि, तं सुणाथ...पे०... को च, भिक्खवे, कायस्स समुदयो । आहारसमुदया कायस्स समुदयो "तिआदीसु (सं० नि० ३.५.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुच्चति । तथा "कायो उपट्ठानं नो सति, सति पन उपट्ठानञ्चेव सति चा" तिआदीसुपि (पटि० म० ३.३५ ) । तस्सत्थो - पतिट्ठाति अस्मिन्ति पट्टानं । का पतिट्ठाति ? सति । सतिया पट्टानं सतिपट्ठानं, पधानं ठानन्ति वा पट्ठानं । सतिया पट्ठानं सतिपट्ठानं हत्थिट्ठान अस्सट्ठानादीनि विय ।
( ९.३७३-३७३)
“तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुं अरहती 'ति (म० नि० ३.३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता “सतिपट्ठान”न्ति वृत्ता । तस्सत्थो - पट्टपेतब्बतो पट्ठानं,
Jain Education International
308
For Private & Personal Use Only
www.jainelibrary.org