SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०० दीघनिकाये महावग्गट्ठकथा (९.३७३-३७३) "तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्नो''तिआदीहि पसंसन्ति । न केवलञ्चेत्थं मनुस्सजातिकाव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि । तत्रिदं वत्थु - एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति । सो भिक्खुनुपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो। तं सामणेरियो गहेत्वा पटिजग्गिंसु । बुद्धरक्खितो तिस्स नामं अकंसु । तं एकदिवसं पुरतो निसिन्नं दिस्वा महाथेरी आह - "बुद्धरक्खिता"ति । किं, अय्येति ? अस्थि ते कोचि भावनामनसिकारोति ? नत्थि, अय्येति । आवुसो, पब्बजितानं सन्तिके वसन्तेन नाम विस्सठ्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अखं न सक्खिस्ससि, “अट्ठि अट्ठी"ति सज्झायं करोहीति । सो थेरिया ओवादे ठत्वा “अट्ठि अट्ठी''ति सज्झायन्तो चरति । तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्जरेन अग्गहेसि । सो "किरि किरी"ति सद्दमकासि । सामणेरियो सुत्वा "अय्ये बुद्धरक्खितो सकुणेन गहितो, मोचेम न"न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुं। तं आनेत्वा पुरतो ठपितं थेरी आह - "बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी"ति ? न, अय्ये, अनं किञ्चि चिन्तेसिं, अट्ठिपुजोव अट्ठिपुजं गहेत्वा गच्छति, कतरस्मिं ठाने विप्पकिरिस्सतीति, एवं अय्ये अट्ठिपुजमेव चिन्तेसिन्ति । साधु, साधु, बुद्धरक्खित, अनागते भवक्खयस्स ते पच्चयो भविस्सतीति । एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता। तस्मा नेसं भगवा सतिपट्टानबुद्धिमेव जनेन्तो इदं सुत्तमभासि । तत्थ एकायनोति एकमग्गो। मग्गस्स हि - "मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं । नावा उत्तरसेतू च, कुल्लो च भिसिसङ्कमो''ति ।। बहूनि नामानि | स्वायमिध अयननामेन वुत्तो, तस्मा एकायनो अयं, भिक्खवे, मग्गोति एत्थ एकमग्गो अयं, भिक्खवे, मग्गो न द्विधा पथभूतोति एवमत्थो दट्ठब्बो । अथ 300 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy