SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आयुपरिच्छेदवण्णना अनमन्तेसु सीतुण्हभेदो उतु यथाकालेन न सम्पज्जति, तस्मिं असम्पज्जन्ते न सम्मा देवो वस्सति, कदाचि वस्सति, कदाचि न वस्सति; कत्थचि वस्सति, कत्थचि न वस्सति, वस्सन्तोपि वप्पकाले अङ्कुरकाले नाळकाले पुप्फकाले खीरग्गहणादिकालेसु यथा यथा सस्सानं उपकारो न होति, तथा तथा वस्सति च विगच्छति च, तेन सस्सानि विसमपाकानि होन्ति, विगतगन्धवण्णरसादिसम्पन्नानि । एकभाजने पक्खित्ततण्डुलेसुपि एकस्मिं पदेसे भत्तं उत्तण्डुलं होति, एकस्मिं अतिकिलिन्नं, एकस्मिं समपाकं । तं परिभुत्तं कुच्छियम्पि तीहाकारेहि पच्चति । तेन सत्ता बह्वाबाधा चेव होन्ति, अप्पायुका च । एवं ताव उतुभोजनवसेन आयु हायति । यदा पन राजानो धम्मिका होन्ति, तदा उपराजानोपि धम्मिका होन्तीति पुरिमनयेनेव याव ब्रह्मलोका सब्बेपि धम्मिका होन्ति । तेसं धम्मिकत्ता समं चन्दिमसूरिया परिहरन्ति, यथामग्गेन वातो वायति, यथामग्गेन वायन्तो आकासट्टकविमानानि न खोभेति, तेसं अखोभा देवतानं कीळनत्थाय चित्तानि नमन्ति । एवं कालेन उतु सम्पज्जति, देवो सम्मा वस्सति, वप्पकालतो पट्ठाय सस्सानं उपकारं करोन्तो काले वस्सति, काले विगच्छति, तेन सस्सानि समपाकानि सुगन्धानि सुवण्णानि सुरसानि ओजवन्तानि होन्ति, तेहि सम्पादितं भोजनं परिभुत्तम्पि सम्मा परिपाकं गच्छति, तेन सत्ता अरोगा दीघायुका होन्ति । एवं उतुभोजनवसेन आयु वड्डति । तत्थ विपस्सी भगवा असीतिवस्ससहस्सायुककाले निब्बत्तो, सिखी सत्ततिवस्ससहस्सायुककालेति इदं अनुपुब्बेन परिहीनसदिसं कतं, न पन एवं परिहीनं, वड्डित्वा वड्डित्वा परिहीनन्ति वेदितब्बं । कथं ? इमस्मिं ताव कप्पे ककुसन्धो भगवा चत्तालीसवस्ससहस्सायुककाले निब्बत्तो, आयुप्पमाणं पञ्च कोट्ठासे कत्वा चत्तारि ठत्वा पञ्चमे विज्जमानेयेव परिनिब्बुतो। तं आयु परिहायमानं दसवस्सकालं पत्वा पुन वड्डमानं असङ्ख्येय्यं हुत्वा ततो परिहायमानं तिंसवस्ससहस्सकाले ठितं; तदा कोणागमनो भगवा निब्बत्तो। तस्मिम्पि तथैव परिनिब्बते तं आयु दसवस्सकालं पत्वा पुन वड्डमानं असङ्ख्येय्यं हुत्वा परिहायित्वा वीसतिवस्ससहस्सकाले ठितं; तदा कस्सपो भगवा निब्बत्तो। तस्मिम्पि तथैव परिनिब्बुते तं आयु दसवस्सकालं पत्वा पुन वड्वमानं असङ्ख्येय्यं हुत्वा परिहायित्वा वस्ससतकालं पत्तं, अथ अम्हाकं सम्मासम्बुद्धो निब्बत्तो । एवं अनुपुब्बेन परिहायित्वा परिहायित्वा वड्डित्वा वड्डित्वा परिहीनन्ति वेदितब्बं । तत्थ यं यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy