SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८८ दीघनिकाये महावग्गट्ठकथा (८.३६१-३६१) द्वीहतीहेन अरहत्तं गण्हिस्सामीति आगतो, तेमासेनापि नासक्खिं, सब्रह्मचारिनो पन विसुद्धिपवारणं पवारेन्ती"ति । तस्सेवं चिन्तयतो अस्सुधारा पवत्तन्ति । ततो "न मञ्चे महं चतूहि इरियापथेहि मग्गफलं उप्पज्जिस्सति, अरहत्तं अप्पत्वा नेव मञ्चे पिढेि पसारेस्सामि, न पादे धोविस्सामी"ति मञ्च उस्सापेत्वा ठपेसि । पुन अन्तोवस्सं पत्तं, अरहत्तं गहेतुं नासक्खियेव । एकूनतिसपवारणासु अस्सुधारा पवत्तन्ति । गामदारका थेरस्स पादेसु फालितट्ठानानि कण्टकेहि सिब्बन्ति, दवं करोन्तापि “अय्यस्स महासीवत्थेरस्स विय पादा होन्तू"ति दवं करोन्ति । थेरो तिंस संवच्छरे महापवारणादिवसे आलम्बणफलकं निस्साय ठितो “इदानि मे तिंस वस्सानि समणधम्मं करोन्तस्स, नासक्खिं अरहत्तं पापुणितुं, अद्धा मे इमस्मिं अत्तभावे मग्गो वा फलं वा नत्थि, न मे लद्धं सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतु"न्ति चिन्तेसि । तस्सेवं चिन्तयतोव दोमनस्सं उप्पज्जि, अस्सुधारा पवत्तन्ति । अथ अविदूरट्ठाने एका देवधीता रोदमाना अट्टासि । “को एत्थ रोदसी"ति ? “अहं, भन्ते, देवधीता"ति | "कस्मा रोदसी"ति ? "रोदमानेन मग्गफलं निब्बत्तितं, तेन अहम्पि एकं द्वे मग्गफलानि निब्बत्तेस्सामीति रोदामि, भन्ते'ति । ततो थेरो- “भो महासीवत्थेर, देवतापि तया सद्धिं केलिं करोन्ति, अनुच्छविकं नु खो ते एत"न्ति विपस्सनं वड्डेत्वा सह पटिसम्भिदाहि अरहत्तं अग्गहेसि । सो "इदानि निपज्जिस्सामी"ति सेनासनं पटिजग्गित्वा मञ्चकं पञपेत्वा उदकट्ठाने उदकं पच्चुपट्ठपेत्वा “पादे धोविस्सामी"ति सोपानफलके निसीदि । अन्तेवासिकापिस्स "अम्हाकं आचरियस्स समणधम्म कातुं गच्छन्तस्स तिस वस्सानि, सक्खि नु खो विसेसं निब्बत्तेतुं, नासक्खी"ति आवज्जयमाना “अरहत्तं पत्वा पादधोवनत्थं निसिन्नो"ति दिस्वा “अम्हाकं आचरियो अम्हादिसेसु अन्तेवासिकेसु तिट्ठन्तेसु 'अत्तनाव पादे धोविस्सती'ति अट्ठानमेतं, अहं धोविस्सामि अहं धोविस्सामी"ति तिंससहस्सानिपि आकासेन गन्त्वा वन्दित्वा “पादे धोविस्साम, भन्ते''ति आहंसु । आवुसो, इदानि तिंस वस्सानि होन्ति मम पादानं अधोतानं, तिठ्ठथ, तुम्हे, अहमेव धोविस्सामीति । सक्कोपि आवज्जन्तो- “महं अय्यो महासीवत्थेरो अरहत्तं पत्तो तिंससहस्सानं अन्तेवासिकानं 'पादे धोविस्तामा ति आगतानं पादे धोवितुं न देति । मादिसे पन उपट्ठाके 288 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy