SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ दीघनिकाये महावग्गट्ठकथा (८.३६०-३६०) कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि । यथा च तेसु तेसु, एवं इमस्मिम्पि सक्कपञ्हे पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि । रूपकम्मट्ठानं पनेत्थ वेदनाय आरम्मणमत्तकंयेव सङित्तं, तस्मा पाळियं नारुळ्हं भविस्सति । ३६०. अरूपकम्मट्ठाने यं तस्स पाकटं वेदनावसेन अभिनिवेसमुखं, तमेव दस्सेतुं सोमनस्संपाहं, देवानमिन्दातिआदिमाह । तत्थ दुविधेनाति द्विविधेन, द्वीहि कोट्ठासेहीति अत्थो । एवरूपं सोमनस्सं न सेवितब्बन्ति एवरूपं गेहसितसोमनस्सं न सेवितब् । गेहसितसोमनस्सं नाम “तत्थ कतमानि छ गेहसितानि सोमनस्सानि ? चक्खुविधेय्यानं रूपानं इट्टानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो, पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति गेहसितं सोमनस्स"न्ति एवं छसु द्वारेसु वुत्तकामगुणनिस्सितं सोमनस्सं (म० नि० ३.३०६) । एवरूपं सोमनस्सं सेवितब्बन्ति एवरूपं नेक्खम्मसितं सोमनस्सं सेवितब् । नेक्खम्मसितं सोमनस्सं नाम - "तत्थ कतमानि छ नेक्खम्मसितानि सोमनस्सानि ? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्माति एवमेतं यथाभूतं सम्मप्पाय पस्सतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति नेक्खम्मसितं सोमनस्स"न्ति (म० नि० ३.३०८) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्टपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स "उस्सुक्किता मे विपस्सना''ति सोमनस्सजातस्स उप्पन्नं सोमनस्सं । सेवितब्बन्ति इंदं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानादिवसेन च उप्पज्जनकसोमनस्सं सेवितब्बं नाम । तत्थ यं चे सवितक्कं सविचारन्ति तस्मिम्पि नेक्खम्मसिते सोमनस्से यं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानवसेन च उप्पन्नं सवितक्कं सविचारं सोमनस्सन्ति जानेय्य । यं चे अवितक्कं अविचारन्ति यं पन दुतियततियज्झानवसेन उप्पन्नं अवितक्कं अविचारं सोमनस्सन्ति जानेय्य । ये अवितक्के अविचारे, ते पणीततरेति एतेसुपि द्वीसु यं अवितक्कं अविचारं, तं पणीततरन्ति अत्थो । 284 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy