SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८२ दीघनिकाये महावग्गट्ठकथा रूपं पाकटं, तस्स सङ्क्षेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं वित्थारेन्तो रूपकम्मट्ठानं कथेति । यस्स अरूपं पाकटं, तस्स अरूपकम्मट्ठानं कथेति । कथेन्तो च तस्स वत्थुभूतं रूपकम्मट्ठानं दस्सेत्वाव कथेति, देवानं पन अरूपकम्मट्ठानं पाकटन्ति अरूपकम्मट्ठानवसेन वेदना आरभि । तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो- फस्सवसेन, वेदनावसेन, चित्तवसेनाति । कथं ? एकच्चस्स हि सङ्घित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम् चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्जमानो फस्सो पाटो हो एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति । एकच्चस्स तं आरम्मणं परिग्गहेत्वा तं विजानन्तं उप्पज्जमानं विज्ञणं पाकटं होति । ( ८.३५९ - ३५९ ) तत्थ यस्स फस्सो पाकटो होति, सोपि न केवलं फस्सोव उप्पज्जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गहाति । यस् वेदना पाकटा होति, सोपि न केवलं वेदनाव उप्पज्जति, ताय सद्धिं तदेव आरम्मणं फुसमानो फस्सोपि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति । यस्स विञ्ञाणं पाकटं होति, सोपि न केवलं विञ्ञणमेव उप्पज्जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, अनुभवमाना वेदनापि सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति । Jain Education International सो " इमे फस्सपञ्चमका धम्मा किं निस्सिता "ति उपधारेन्तो “वत्थुनिस्सिता त पजानाति । वत्थु नाम करजकायो, यं सन्धाय वुत्तं - " इदञ्च पन में विणं थ सितं एत्थ पटिबद्ध "न्ति । सो अत्थतो भूतानि चेव उपादारूपानि च । एवमेत्थ वत्थु रूपं, फस्सपञ्चमका नामन्ति नामरूपमत्तमेव पस्सति । रूपञ्चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति । नामरूपविनिमुत्ता हि पञ्चक्खन्धा, पञ्चक्खन्धविनिमुत्तं वा नामरूपं नत्थि । सो “इमे पञ्चक्खन्धा किं हेतुका ति उपपरिक्खन्तो “अविज्जादिहेतुका "ति पस्सति । ततो " पच्चयो चेव पच्चयुप्पन्नञ्च इदं, अञ्ञ सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्घारपुञ्जमत्तमेवा" ति सप्पच्चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया " अनिच्चं दुक्खं अनत्ता "ति सम्मसन्तो 282 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy