SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७६ दीघनिकाये महावग्गट्ठकथा (८.३५५-३५५) मालावच्छे रोपापेसि, सब्बजेट्ठिका पन आदासं गहेत्वा अत्तभावं मण्डयमानाव विचरति । मघो तं आह - "भद्दे, सुधम्मा, सालाय पत्तिका जाता, नन्दा पोक्खरणिं खणापेसि, चित्ता मालावच्छे रोपापेसि । तव पन पुञकम्मं नाम नत्थि, एकं पुत्रं करोहि, भद्दे"ति सा "त्वं कस्स कारणा करोसि, ननु तया कतं मय्हमेवाति वत्वा अत्तभावमण्डनमेव अनुयुञ्जति । ___ मघो यावतायुकं ठत्वा ततो चवित्वा तावतिसभवने सक्को हुत्वा निब्बत्ति, तेपि तेत्तिंस गामिकमनुस्सा कालङ्कृत्वा तेत्तिंस देवपुत्ता हुत्वा तस्सेव सन्तिके निब्बत्ता । सक्कस्स वेजयन्तो नाम पासादो सत्त योजनसतानि उग्गच्छि, धजो तीणि योजनसतानि उग्गच्छि, कोविळाररुक्खस्स निस्सन्देन समन्तातियोजनसतपरिमण्डलो पञ्चदसयोजनपरिणाहक्खन्धो पारिच्छत्तको निब्बत्ति, पासाणफलकस्स निस्सन्देन पारिच्छत्तकमूले सट्ठियोजनिका पण्डुकम्बलसिला निब्बत्ति। सुधम्माय कण्णिकरुक्खस्स निस्सन्देन तियोजनसतिका सुधम्मा देवसभा निब्बत्ति । नन्दाय पोक्खरणिया निस्सन्देन पञ्जासयोजना नन्दा नाम पोक्खरणी निब्बत्ति। चित्ताय मालावच्छवत्थुनिस्सन्देन सट्ठियोजनिकं चित्तलतावनं नाम उय्यानं निब्बत्ति । सक्को देवराजा सुधम्माय देवसभाय योजनिके सुवण्णपल्लङ्के निसिन्नो तियोजनिके सेतच्छत्ते धारियमाने तेहि देवपुत्तेहि ताहि देवकचाहि अड्डतियाहि नाटककोटीहि द्वीसु देवलोकेसु देवताहि च परिवारितो महासम्पत्तिं ओलोकेन्तो ता तिस्सो इथियो दिस्वा "इमा ताव पञआयन्ति, सुजाता कुहि"न्ति ओलोकेन्तो “अयं मम वचनं अकत्वा गिरिकन्दराय बकसकुणिका हुत्वा निब्बत्ता"ति दिस्वा देवलोकतो ओतरित्वा तस्सा सन्तिकं गतो । सा दिस्वाव सञ्जानित्वा अधोमुखा जाता । "बाले, इदानि किं सीसं न उक्खिपसि ? त्वं मम वचनं अकत्वा अत्तभावमेव मण्डयमाना वीतिनामेसि । सुधम्माय च नन्दाय च चित्ताय च महासम्पत्ति निब्बत्ता, एहि अम्हाकं सम्पत्तिं पस्सा"ति देवलोकं नेत्वा नन्दाय पोक्खरणिया पक्खिपित्वा पल्लङ्के निसीदि । नाटकित्थियो “कुहिं गतत्थ, महाराजा"ति पुच्छिंसु । सो अनारोचेतुकामोपि ताहि निप्पीळियमानो “सुजाताय सन्तिक"न्ति आह । कुहिं निब्बत्ता, महाराजाति ? कन्दरपादेति । इदानि कुहिन्ति ? नन्दापोक्खरणियं मे विस्सट्ठाति । एथ, भो, अम्हाकं अय्यं पस्सामाति सब्बा तत्थ अगमंसु । सा पुब्बे सब्बजेट्ठिका हुत्वा ता अवमञ्जित्थ । 276 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy