SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ (८.३५५-३५५) मघमाणववत्थु २७५ अत्थी"ति आहंसु । सा “अत्थी''ति आह । हन्द मूलं गण्हाहीति । मूलं न गण्हामि, सचे मम पत्तिं करोथ, दस्सामीति | एथ भो मातुगामस्स पत्तिं न करोम, अरनं गन्त्वा रुक्खं छिन्दिस्सामाति निक्खमिंसु । ततो वड्डकी “किं न लद्धा, तात, कण्णिका''ति पुच्छि । ते तमत्थं आरोचयिंसु । वड्डकी कण्णिकमञ्चे निसिन्नोव आकासं उल्लोकेत्वा “भो अज्ज नक्खत्तं सुन्दरं, इदं अनं संवच्छरं अतिक्कमित्वा सक्का लद्धं, तुम्हेहि च दुखेन आभता दब्बसम्भारा, ते सकलसंवच्छरेन इमस्मि व ठाने पूतिका भविस्सन्ति । देवलोके निब्बत्तकाले तस्सापि एकस्मिं कोणे साला होतु, आहरथ न"न्ति आह । सापि याव ते न पुन आगच्छन्ति, ताव कण्णिकाय हेट्ठिमतले “अयं साला सुधम्मा नामा''ति अक्खरानि छिन्दापेत्वा अहतेन वत्थेन वेठेत्वा ठपेसि । कम्मिका आगन्त्वा - "आहर, रे कण्णिकं, यं होतु तं होतु । तुम्हम्पि पत्तिं करिस्सामा"ति आहेसु । सा नीहरित्वा “ताता, याव अट्ठ वा सोळस वा गोपानसियो न आरोहन्ति, ताव इमं वत्थं मा निब्बेठयित्था"ति वत्वा अदासि । ते “साधू"ति सम्पटिच्छित्वा गहेत्वा गोपानसियो आरोपेत्वाव वत्थं निब्बेठेसुं । एको महागामिकमनुस्सो उद्धं उल्लोकेन्तो अक्खरानि दिस्वा “किं, भो, इदन्ति अक्खरझुं मनुस्सं पक्कोसापेत्वा दस्सेसि । सो “सुधम्मा नाम अयं साला'"ति आह । "हरथ, भो, मयं आदितो पट्ठाय सालं कत्वा नाममत्तम्पि न लभाम, एसा रतनमत्तेन कणिकरुक्खेन सालं अत्तनो नामेन कारेती"ति विरवन्ति । वड्डकी तेसं विरवन्तानंयेव गोपानसियो पवेसेत्वा आणिं दत्वा सालाकम्मं निट्ठापेसि । सालं तिधा विभजिंसु, एकस्मिं कोट्ठासे इस्सरानं वसनट्ठानं अकंसु, एकस्मि दुग्गतानं, एकस्मिं गिलानानं । तेत्तिंस जना तेत्तिंस फलकानि पञपेत्वा हथिस्स सक्षं अदंसु- “आगन्तुको आगन्त्वा यस्स अत्थते फलके निसीदति, तं गहेत्वा फलकसामिकस्सेव गेहे पतिठ्ठपेहि । तस्स पादपरिकम्मपिट्ठिपरिकम्मखादनीयभोजनीयसयनानि सब्बानि फलकसामिकस्सेव भारो भविस्सती"ति। हत्थी आगतागतं गहेत्वा फलकसामिकस्स गेहं नेति, सो तस्स तं दिवसं कत्तब्बं करोति । मघमाणवो सालतो अविदूरे ठाने कोविळाररुक्खं रोपापेसि, मूले चस्स पासाणफलकं अत्थरि । नन्दा नामस्स भरिया अविदूरे पोक्खरणिं खणापेसि, चित्ता 275 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy