SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ दीघनिकाये महावग्गट्ठकथा (८.३५५-३५५) ओकिरित्वा दारूनि आहरित्वा सीतकाले अग्गिं करोति, दहरा च महल्लका च आगन्त्वा तत्थ निसीदन्ति । अथस्स एकदिवसं एतदहोसि - "मयं नगरं गन्त्वा राजराजमहामत्तादयो पस्साम, इमेसुपि चन्दिमसूरियेसु 'चन्दो नाम देवपुत्तो, सूरियो नाम देवपुत्तो'ति वदन्ति । किं नु खो कत्वा एते एता सम्पत्तियो अधिगता"ति ? ततो “नाओं किञ्चि, पुञकम्ममेव कत्वा''ति चिन्तेत्वा "मयापि एवंविधसम्पत्तिदायकं पुञकम्ममेव कत्तब्ब"न्ति चिन्तेसि । सो कालस्सेव वुट्ठाय यागु पिवित्वा वासिफरसुकुदालमुसलहत्थो चतुमहापथं गन्त्वा मुसलेन पासाणे उच्चालेत्वा पवट्टेति, यानानं अक्खपटिघातरुक्खे हरति, विसमं समं करोति, चतुमहापथे सालं करोति, पोक्खरणिं खणति, सेतुं बन्धति, एवं दिवसं कम्म कत्वा अत्थङ्गते सूरिये घरं एति । तं अञो पुच्छि – “भो, मघ, त्वं पातोव निक्खमित्वा सायं अरञतो एसि, किं कम्मं करोसी"ति ? पुञकम्मं करोमि । सग्गगामिमग्गं सोधेमीति । किमिदं, भो, पुनं नामाति ? त्वं न जानासीति ? आम, न जानामीति । नगरं गतकाले दिट्ठपुब्बा ते राजराजमहामत्तादयोति ? आम, दिट्ठपुब्बाति । पुञकम्मं कत्वा तेहि तं ठानं लद्धं, अहम्पि एवंविधसम्पत्तिदायकं कम्मं करोमि | "चन्दो नाम देवपुत्तो, सूरियो नाम देवपुत्तो''ति सुतपुब्बं तयाति ? आम सुतपुब्बन्ति । एतस्स सग्गस्स गमनमग्गं अहं सोधेमीति । इदं पन पुञकम्मं किं तवेव वट्टति, अञस्स न वट्टतीति ? न कस्सचेतं वारितन्ति । यदि एवं स्वे अरजं गमनकाले मय्हम्पि सई देहीति । पुनदिवसे तं गहेत्वा गतो, एवं तस्मिं गामे तेत्तिंस मनुस्सा तरुणवया सब्बे तस्सेव अनुवत्तका अहेसुं । ते एकच्छन्दा हुत्वा पुञकम्मानि करोन्ता विचरन्ति । यं दिसं गच्छन्ति, मग्गं समं करोन्ता एकदिवसेनेव करोन्ति, पोक्खरणिं खणन्ता, सालं करोन्ता, सेतुं बन्धन्ता एकदिवसेनेव निट्ठापेन्ति । अथ नेसं गामभोजको चिन्तेसि - “अहं पुब्बे एतेसु सुरं पिवन्तेसु पाणघातादीनि करोन्तेसु च कहापणादिवसेन चेव दण्डबलिवसेन च धनं लभामि । इदानि एतेसं पुञकरणकालतो पट्ठाय एत्तको आयो नत्थि, हन्द ने राजकुले परिभिन्दामी''ति राजानं उपसङ्कमित्वा चोरे, महाराज, पस्सामीति । कुहि, ताताति? मय्हं गामेति । किं चोरा नाम, ताताति? राजापराधिका देवाति । किं जातिकाति? गहपतिजातिका देवाति । गहपतिका किं करिस्सन्ति, तया जानमानेन कस्मा महं न कथितन्ति ? भयेन, महाराज, 272 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy