SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (८.३४७-३४८) पञ्चसिखगीतगाथावण्णना २६३ कथंसु नाम भो भगवा पहं विस्सज्जेस्सति धम्म देसेस्सति, लाभा अम्हाकं, येसं नो एवं देवतानं कयाविनोदको सत्था अविदूरे विहारे वसति, ये लभाम थालकभिक्खम्पि कटच्छुभिक्खम्पि दातुन्ति संविग्गा लोमहठ्ठजाता उद्धग्गलोमा हुत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरस्मिं पतिठ्ठपेत्वा नमस्समाना अटुंसु । ३४७. दुरुपसङ्कमाति दुपयिरुपासिया । अहं सरागो सदोसो समोहो, सत्था वीतरागो वीतदोसो वीतमोहो, तस्मा दुपयिरुपासिया तथागता मादिसेन । झायीति लक्खणूपनिज्झानेन च आरम्मणूपनिज्झानेन च झायी। तस्मि व झाने रताति झानरता। तदन्तरं पटिसल्लीनाति तदन्तरं पटिसल्लीना सम्पति पटिसल्लीना वा । तस्मा न केवलं झायी झानरताति दुरुपसङ्कमा, इदानिमेव पटिसल्लीनातिपि दुरुपसङ्कमा । पसादेय्यासीति आराधेय्यासि, ओकासं मे कारेत्वा ददेय्यासीति वदति । बेलुवपण्डुवीणं आदायाति ननु पुब्बेव आदिन्नाति ? आम, आदिन्ना । मग्गगमनवसेन पन अंसकूटे लग्गिता, इदानि नं वामहत्थे ठपेत्वा वादनसज्जं कत्वा आदियि । तेन वुत्तं “आदाया'ति । पञ्चसिखगीतगाथावण्णना ३४८. अस्सावेसीति सावेसि । बुद्धूपसहिताति बुद्धं आरब्भ बुद्धं निस्सयं कत्वा पवत्ताति अत्थो । सेसपदेसुपि एसेव नयो । वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसेति एत्थ सूरियवच्छसाति सूरियसमानसरीरा । तस्सा किर देवधीताय पादन्ततो रस्मि उट्ठहित्वा केसन्तं आरोहति, तस्मा बालसूरियमण्डलसदिसा खायति, इति नं "सूरियवच्छसा"ति सञ्जानन्ति । तं सन्धायाह - "भद्दे, सूरियवच्छसे, तव पितरं तिम्बरूं गन्धब्बदेवराजानं वन्दामी"ति । येन जातासि कल्याणीति येन कारणभूतेन यं तिम्बरूं देवराजानं निस्साय त्वं जाता, कल्याणी सब्बङ्गसोभना । आनन्दजननी ममाति मम्हं पीतिसोमनस्सवड्डनी। वातोव सेदतं कन्तोति यथा सञ्जातसेदानं सेदहरणत्थं वातो इट्ठो होति कन्तो मनापो, एवन्ति अत्थो । पानीयंव पिपासतोति पातुमिच्छन्तस्स पिपासतो पिपासाभिभूतस्स | अङ्गीरसीति अङ्गे रस्मियो अस्साति अङ्गीरसी, तमेव आरब्भ आलपन्तो वदति । धम्मो अरहतामिवाति अरहन्तानं नवलोकुत्तरधम्मो विय । 263 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy