SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (८.३४४-३४४) निदानवण्णना सक्को पन देवराजा पुब्बनिमित्तानि दिस्वा दसयोजनसहस्सं देवनगरं, योजनसहस्सुब्बेधं वेजयन्तं, तियोजनसतिकं सुधम्मदेवसभं, योजनसतुब्बेधं पारिच्छत्तकं, सट्ठियोजनिकं पण्डुकम्बलसिलं, अड्डतिया नाटककोटियो द्वीसु देवलोकेसु देवपरिसं, नन्दनवनं, चित्तलतावनं, मिस्सकवनं, फारुसकवनन्ति एतं सब्बसम्पत्तिं ओलोकेत्वा "नस्सति वत भो मे अयं सम्पत्ती"ति भयाभिभूतो अहोसि । ततो “अत्थि नु खो कोचि समणो वा ब्राह्मणो वा लोकपितामहो महाब्रह्मा वा, यो मे हदयनिस्सितं सोकसल्लं समुद्धरित्वा इमं सम्पत्तिं थावरं करेय्या'ति ओलोकेन्तो कञ्चि अदिस्वा पन अहस "मादिसानं सतसहस्सानम्पि उप्पन्न सोकसल्लं सम्मासम्बदो उद्धरितुं पटिबलो''ति । अथेवं परिवितक्केन्तस्स तेन खो पन समयेन सक्कस्स देवानमिन्दस्स उस्सुक्कं उदपादि भगवन्तं दस्सनाय । कहं नु खो भगवा एतरहि विहरतीति कतरस्मिं जनपदे कतरं नगरं उपनिस्साय कस्स पच्चये परिभुञ्जन्तो कस्स अमतं धम्म देसयमानो विहरतीति । अहसा खोति अद्दक्खि पटिविज्झि। मारिसाति पियवचनमेतं, देवतानं पाटियेक्को वोहारो । निढुक्खातिपि वुत्तं होति । कस्मा पनेस देवे आमन्तेसि ? सहायत्थाय । पुब्बे किरेस भगवति सळलघरे विहरन्ते एककोव दस्सनाय अगमासि । सत्था “अपरिपक्कं तावस्स आणं, कतिपाहं पन अतिक्कमित्वा मयि इन्दसालगुहायं विहरन्ते पञ्च पुब्बनिमित्तानि दिस्वा मरणभयभीतो द्वीस देवलोकेस देवताहि सद्धिं उपसङ्कमित्वा चुद्दस पहे पुच्छित्वा उपेक्खापहविस्सज्जनावसाने असीतिया देवतासहस्सेहि सद्धिं सोतापत्तिफले पतिठ्ठहिस्सती"ति चिन्तेत्वा ओकासं नाकासि । सो "मम पुब्बेपि एककस्स गतत्ता सत्थारा ओकासो न कतो. अद्धा मे नस्थि मग्गफलस्स उपनिस्सयो. एकस्स पन उपनिस्सये सति चक्कवाळपरियन्तायपि परिसाय भगवा धम्मं देसेतियेव । अवस्सं खो पन द्वीसु देवलोकेसु कस्सचि देवस्स उपनिस्सयो भविस्सति, तं सन्धाय सत्था धम्म देसेस्सति । तं सुत्वा अहम्पि अत्तनो दोमनस्सं वूपसमेस्सामी''ति चिन्तेत्वा सहायत्थाय आमन्तेसि । एवं भदं तवाति खो देवा तावतिंसाति एवं होतु महाराज, गच्छाम भगवन्तं दस्सनाय, दुल्लभो बुद्धप्पादो, भदं तव, यो त्वं “पब्बतकीळं नदीकीळं गच्छामा"ति 261 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy