SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २५८ दीघनिकाये महावग्गट्ठकथा (७.३४३-३४३) इदं पन महासमयसुत्तं नाम देवतानं पियं मनापं, तस्मा मङ्गलं वदन्तेन अभिनवट्ठानेसु इदमेव सुत्तं वत्तब्बं । देवता किर -“इमं सुत्तं सुणिस्सामा"ति ओहितसोता विचरन्ति । देसनापरियोसाने पनस्स कोटिसतसहस्सदेवता अरहत्तं पत्ता, सोतापन्नादीनं गणना नत्थि। देवतानञ्चस्स पियमनापभावे इदं वत्थु- कोटिपब्बतविहारे किर नागलेणद्वारे नागरुक्खे एका देवधीता वसति । एको दहरो अन्तोलेणे इमं सुत्तं सज्झायति । देवधीता सुत्वा सुत्तपरियोसाने महासद्देन साधुकारमदासि । को एसोति । अहं, भन्ते, देवधीताति । कस्मा साधुकारमदासीति ? भन्ते, दसबलेन महावने निसीदित्वा कथितदिवसे इमं सुत्तं सुत्वा अज्ज अस्सोसिं, भगवता कथिततो एकक्खरम्पि अहापेत्वा सुग्गहितो अयं धम्मो तुम्हेहीति । दसबलस्स कथयतो सुतं तयाति ? आम, भन्तेति । महा किर देवतासन्निपातो अहोसि, त्वं कत्थ ठिता सुणीति ? अहं, भन्ते, महावनवासिया देवता, महेसक्खासु पन देवतासु आगच्छन्तीसु जम्बुदीपे ओकासं नालत्थं, अथ इमं तम्बपण्णिदीपं आगन्त्वा जम्बुकोलपट्टने ठत्वा सोतुं आरद्धम्हि, तत्रापि महेसक्खासु देवतासु आगच्छन्तीसु अनुक्कमेन पटिक्कममाना रोहणजनपदे महागामस्स पिट्ठिभागतो समुद्दे गलप्पमाणं उदकं पविसित्वा तत्थ ठिता अस्सोसिन्ति | तुम्हं ठितट्ठानतो दूरे सत्थारं पस्ससि देवतेति ? किं कथेथ, भन्ते, सत्था महावने धम्मं देसेन्तो निरन्तरं मम व ओलोकेतीति मञ्जमाना ओतप्पमाना ऊमीसु निलयामीति। तं दिवसं किर कोटिसतसहस्सदेवता अरहत्तं पत्ता, तुम्हेपि तदा अरहत्तं पत्ताति ? नत्थि, भन्ते । अनागामिफलं. पत्तत्थ मञ्जेति? नत्थि, भन्ते । सकदागामिफलं पत्तत्थ मञ्चेति ? नत्थि, भन्ते । तयो मग्गे पत्ता देवता किर गणनपथं अतीता, सोतापन्ना जातत्थ म ति ? देवता तं दिवसं सोतापत्तिफलं पत्तत्ता हरायमाना-"अपुच्छितब् पुच्छति अय्योति आह । ततो नं सो भिक्खु आह- "सक्का पन देवते, तव अत्तभावं अम्हाकं दस्सेतु'न्ति ? न सक्का भन्ते सकलकायं दस्सेतुं, अङ्गुलिपब्बमत्तं दस्सेस्सामि अय्यस्साति कुञ्चिकछिद्देन अङ्गुलिं अन्तोलेणाभिमुखं अकासि, चन्दसहस्ससूरियसहस्सउग्गमनकालो विय अहोसि । देवधीता “अप्पमत्ता, भन्ते, होथा'"ति 258 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy