SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५६ दीघनिकाये महावग्गट्ठकथा (७.३४१-३४२) ३४१. इदानि ब्रह्मानो दस्सेन्तो सुब्रह्मा परमत्तो चातिआदिमाह । तत्थ सुब्रह्माति एको ब्रह्मा । परमत्तोपि ब्रह्माव । पुत्ता इद्धिमतो सहाति एते इद्धिमतो बुद्धस्स भगवतो पुत्ता अरियब्रह्मानो सहेव आगता। सनकुमारो तिस्सो चाति सनकुमारो च तिस्समहाब्रह्मा च । सोपागाति सोपि आगतो । “सहस्सं ब्रह्मलोकानं, महाब्रह्माभितिद्वति । उपपन्नो जुतिमन्तो, भिस्माकायो यसस्सि सो''ति ।। - एत्थ सहस्सं ब्रह्मलोकानन्ति एकङ्गुलिया एकसहस्सचक्कवाळे दसहि अङ्गुलीहि दससहस्सिचक्कवाळे आलोकफरणसमत्थानं महाब्रह्मानं सहस्सं आगतं । महाब्रह्माभितिद्वतीति यत्थ एकेको महाब्रह्मा अञ्चे ब्रह्मे अभिभवित्वा तिट्ठति । उपपन्नोति ब्रह्मलोके निब्बत्तो । जुतिमन्तोति आनुभावसम्पन्नो। भिस्माकायोति महाकायो, द्वीहि तीहि मागधिकेहि गामक्खेत्तेहि समप्पमाणअत्तभावो। यसस्सिसोति अत्तभावसिरीसङ्घातेन यसेन समन्नागतो । दसेत्थ इस्सरा आगु, पच्चेकवसवत्तिनोति एतस्मिञ्च ब्रह्मसहस्से ये पाटियेक्कं पाटियेक्कं वसं वत्तेन्ति, एवरूपा दस इस्सरा महाब्रह्मानो आगता। तेसञ्च मज्झतो आग, हारितो परिवारितोति तेसं ब्रह्मानं मज्झे हारितो नाम महाब्रह्मा सतसहस्सब्रह्मपरिवारो आगतो। ३४२. ते च सब्बे अभिक्कन्ते, सइन्दे देवे सब्रह्मकेति ते सब्बेपि सक्कं देवराजानं जेट्टकं कत्वा आगते देवकाये, हारितमहाब्रह्मानं जेट्टकं कत्वा आगते ब्रह्मकाये च । मारसेना अभिक्कामीति मारसेना अभिगता । पस्स कण्हस्स मन्दियन्ति काळकस्स मारस बालभावं पस्सथ । __ एथ गण्हथ बन्धथाति एवं अत्तनो परिसं आणापेसि । रागेन बद्धमत्थु वोति सब्बं वो इदं देवमण्डलं रागेन बद्धं होतु । समन्ता परिवारेथ, मा वो मुञ्चित्थ कोचि नन्ति तुम्हाकं एकोपि एतेसु एकम्पि मा मुञ्चि | "मा वो मुञ्चेथा"तिपि पाठो, एसेवत्थो । इति तत्थ महासेनो, कण्हो सेनं अपेसयीति एवं तत्थ महासमये महासेनो मारो 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy