SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ (७.३३९-३४०) देवतासन्निपातवण्णना २५३ अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धोति तस्मा सब्बेपि ते अञमयं सहाहि वाचाहि उपव्हयन्ता मित्ता विय बन्धवा विय च समुल्लपन्ता सम्मोदमाना आलिङ्गन्ता हत्थे गण्हन्ता अंसकूटे हत्थं ठपेन्ता हट्टतुट्ठचित्ता। नागा सुपण्णा सरणमकंसु बुद्धन्ति बुद्धंयेव सरणं गता। ३३९. जिता वजिरहत्थेनाति इन्देन देवरञा जिता। समुहं असुरासिताति महासमुद्दवासिनो सुजाताय असुरकज्ञाय कारणा सब्बेपि भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो। __ तेसु कालकञ्चा महाभिस्माति कालकञ्चा च महन्ते भिंसने अत्तभावे मापेत्वा आगमिंसु । असुरा दानवेघसाति दानवेघसा नाम अञ्चे धनुग्गहअसुरा । वेपचित्ति सुचित्ति च, पहारादो नमुची सहाति वेपचित्तिअसुरो, सुचित्तिअसुरो चाति एते च असुरा नमुचि च मारो देवपुत्तो एतेहि सहेव आगतो। इमे असुरा महासमुद्दवासिनो, अयं परनिम्मितदेवलोकवासी, कस्मा एतेहि सहागतोति ? अच्छन्दिकत्ता । तेपि हि अच्छन्दिका अभब्बा, अयम्पि तादिसोयेव । तस्मा धातुसो संसन्दमानो आगतो । सतञ्च बलिपुत्तानन्ति बलिनो महाअसुरस्स पुत्तानं सतं । सब्बे वेरोचनामकाति सब्बे अत्तनो मातुलस्स राहुस्सेव नामधरा । सन्नहित्वा बलिसेनन्ति अत्तनो बलिसेनं सन्नम्हित्वा सब्बे कतसन्नाहाव हुत्वा। राहुभद्दमुपागमुन्ति राहुअसुरिन्दं उपसङ्कमिंसु । समयो दानि भद्दन्तेति भदं तव होतु, समयो ते भिक्खून समितिं वनं उपसङ्कमित्वा भिक्खुसङ्ख दस्सनायाति अत्थो। ३४०. आपो च देवा पथवी, तेजो वायो तदागमुन्ति आपोकसिणादीसु परिकम्म कत्वा निब्बत्ता आपोतिआदिनामका देवा आगमुं। वरुणा वारणा देवा, सोमो च यससा सहाति वरुणदेवता, वारणदेवता, सोमदेवताति एवं नामका च देवा यससा नाम देवेन सहागताति अत्थो । मेत्ताकरुणाकायिकाति मेत्ताझाने च करुणाझाने च परिकम्मं कत्वा निब्बत्तदेवा । आगुं देवा यसस्सिनोति एतेपि महायसा देवा आगता। दसेते दसधा काया, सब्बे नानत्तवण्णिनोति ते दसधा ठिता दस देवकाया सब्बे नीलादिवसेन नानत्तवण्णा आगताति अत्थो । 253 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy