SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५० दीघनिकाये महावग्गट्ठकथा (७.३३६-३३६) भिक्खूनं दस्सनत्थाय आगता। अथ वा समितिन्ति समूह, भिक्खुसमूहं दस्सनाय आगतातिपि अत्थो। ___ छसहस्सा हेमवता, यक्खा नानत्तवण्णिनोति छसहस्सा हेमवतपब्बते निब्बत्तयक्खा, ते च सब्बेपि नीलादिवण्णवसेन नानत्तवण्णा । सातागिरा तिसहस्साति सातागिरिपब्बते निब्बत्तयक्खा तिसहस्सा । इच्चेते सोळससहस्साति एते सब्बेपि सोळससहस्सा होन्ति । वेस्सामित्ता पञ्चसताति वेस्सामित्तपब्बते निब्बत्ता पञ्चसता । कुम्भीरो राजगहिकोति राजगहनगरे निब्बत्तो कुम्भीरो नाम यखो। वेपुल्लस्स निवेसनन्ति तस्स वेपुल्लपब्बतो निवेसनं निवासनट्ठानन्ति अत्थो । भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासतीति तं अतिरेकं यक्खानं सतसहस्सं पयिरुपासति । कुम्भीरो राजगहिको, सोपागा समितिं वनन्ति सोपि कुम्भीरो सपरिवारो इमं वनं भिक्खुसमितिं दस्सनत्थाय आगतो। ३३६. पुरिमञ्च दिसं राजा, धतरट्ठो पसासतीति पाचीनदिसं अनुसासति । गन्धब्बानं अधिपतीति चतूसुपि दिसासु गन्धब्बानं जेट्ठको । सब्बे ते तस्स वसे वत्तन्ति । महाराजा यसस्सिसोति महापरिवारो एसो महाराजा | पुत्तापि तस्स बहवो, इन्दनामा महब्बलाति तस्स धतरट्ठस्स बहवो महब्बला पुत्ता, ते सब्बे सक्कस्स देवरो नामधारका । विरूळ्हो तं पसासतीति तं दिसं विरूळ्हो अनुसासति । पुत्तापि तस्साति तस्सापि तादिसायेव पुत्ता । पाळियं पन “महब्बला''ति लिखन्ति । अट्ठकथायं सब्बवारेसु "महाबला"ति पाठो । 250 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy