SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (६.३१८-३१८) ब्रह्मनासाकच्छावण्णना २३१ "आसनं उदकं पज्ज, मधुसाकञ्च ब्रह्मनो । अग्घे भवन्तं पुच्छाम, अग्धं कुरुतु नो भवन्ति ।। - एत्थ अग्धन्ति अतिथिनो उपनामेतब्बं वुच्चति । तेनेव इदमासनं पञत्तं, एत्थ निसीदथ, इदं उदकं परिसुद्धं, इतो पानीयं पिवथ, पादे धोवथ, इदं पज्जं पादानं हितत्थाय अभिसङ्घतं तेलं, इतो पादे मक्खेथ, इदं मधुसाकन्ति । बोधिसत्तस्स ब्रह्मचरियं न अछेसं ब्रह्मचरियसदिसं होति, न सो "इदं स्वे, इदं ततियदिवसे भविस्सती"ति सन्निधिं नाम करोति । मधुसाकं पन अलोणं अधूपनं अतक्कं उदकेन सेदितसाकं, तं सन्धायेस"इदं परिभुञ्जथा"ति वदन्तो “अग्घे भवन्तं पुच्छामा"तिआदिमाह । इमे सब्बेपि अग्घा ब्रह्मनो अस्थि । ते अग्घे भवन्तं पुच्छाम। एवं पुच्छन्तानञ्च अग्धं कुरुतु नो भवं, पटिग्गण्हातु नो भवं इदमग्घन्ति वुत्तं होति । किं पनेस- "इतो एकम्पि ब्रह्मा न भुञ्जती"ति इदं न जानातीति । नो न जानाति, जानन्तोपि अत्तनो सन्तिके आगतो अतिथि पुच्छितब्बोति वत्तसीसेन पुच्छति । अथ खो ब्रह्मा- “किं नु खो पण्डितो मम परिभोगकरणाभावं अत्वा पुच्छति, उदाहु कोहजे ठत्वा पुच्छती"ति समन्नाहरन्तो "वत्तसीसे ठितो पुच्छती"ति अत्वा पटिग्गण्हितुं दानि मे वट्टतीति पटिग्गण्हाम ते अग्धं, यं त्वं गोविन्द भाससीति आह । यं त्वं गोविन्द भाससि- "इदमासनं पञत्तं, एत्थ निसीदथा'"तिआदि, तत्र ते मयं आसने निसिन्ना नाम होम, पानीयं पीता नाम होम, पादापि मे धोता नाम होन्तु, तेलेनपि मक्खिता नाम होन्तु, उदकसाकम्पि परिभुत्तं नाम होतु, तया दिन्नं अधिवासितकालतो पट्ठाय यं यं त्वं भाससि, तं तं मया पटिग्गहितमेव होति । तेन वुत्तं- “पटिग्गण्हाम ते अग्छ, यं त्वं गोविन्द भाससी"ति । एवं पन अग्धं पटिग्गण्हित्वा पञ्हस्स ओकासं करोन्तो दिदुधम्महितत्थायातिआदिमाह । कजी अकyि परवेदियेसूति अहं सविचिकिच्छो भवन्तं परेन सयं अभिसङ्घतत्ता परस्स पाकटेसु परवेदियेसु पञ्हेसु निबिचिकिच्छं। हित्वा ममत्तन्ति इदं मम, इदं ममाति उपकरणतण्हं चजित्वा । मनुजेसूति सत्तेसु, मनुजेसु यो कोचि मनुजो ममत्तं हित्वाति अत्थो । एकोदिभूतोति एकीभूतो, एको तिठ्ठन्तो एको निसीदन्तोति । वचनत्थो पनेत्थ एको उदेति पवत्ततीति एकोदि, तादिसो भूतोति 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy