SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ दीघनिकाये महावग्गट्ठकथा (६.३०६-३०८) रज्जसंविभजनवण्णना ३०६. येन ते छ खत्तियाति ये ते “सहाया"ति वुत्ता छ खत्तिया, ते किर रेणुस्स एकपितिका कनिट्ठभातरो, तस्मा महागोविन्दो “अयं अभिसित्तो एतेसं रज्जसंविभागं करेय्य वा न वा, यंनूनाहं ते पटिकच्चेव रेणुस्स सन्तिकं पेसेत्वा पटिओं गण्हापेय्य"न्ति चिन्तेन्तो येन ते छ खत्तिया तेनुपसङ्कमि । राजकत्तारोति राजकारका अमच्चा । ३०७. मदनीया कामाति मदकरा पमादकरा कामा। गच्छन्ते गच्छन्ते काले एस अनुस्सरितुम्पि न सक्कुणेय्य, तस्मा आयन्तु भोन्तो आगच्छन्तूति अत्थो । ३०८. सरामहं भोति तदा किर मनुस्सानं सच्चवादिकालो होति, तस्मा “कदा मया वुत्तं, केन दिटुं, केन सुत"न्ति अभूतं अवत्वा "सरामहं भो"ति आह । सम्मोदनीयं कथन्ति किं महाराज देवत्तं गते रजे मा चिन्तयित्थ, धुवधम्मो एस सब्बसत्तानं, एवंभाविनो सङ्खाराति एवरूपं पटिसन्थारकथं । सब्बानि सकटमुखानि पट्टपेसीति सब्बानि छ रज्जानि सकटमुखानि पट्टपेसि । एकेकस्स रो रज्जं तियोजनसतं होति, रेणुस्स रो रज्जोसरणपदेसो दसगावुतं, मज्झे पन रेणुस्स रज्जं वितानसदिसं अहोसि । कस्मा एवं पठ्ठपेसीति ? कालेन कालं राजानं पस्सितुं आगच्छन्ता अञस्स रज्जं अपीळेत्वा अत्तनो अत्तनो रज्जपदेसेनेव आगमिस्सन्ति चेव गमिस्सन्ति च । पररज्जं ओतिण्णस्स हि- "भत्तं देथ, गोणं देथा"ति वदतो मनुस्सा उज्झायन्ति- “इमे राजानो अत्तनो अत्तनो विजितेन न गच्छन्ति, अम्हाकं पीळं करोन्ती''ति । अत्तनो विजितेन गच्छन्तस्स “अम्हाकं सन्तिका इमिना इदञ्चिदञ्च लद्धब्बमेवा"ति मनुस्सा पीळं न मञ्जन्ति । इममत्थं चिन्तयित्वा महागोविन्दो “सम्मोदमाना राजानो चिरं रज्जमनुसासन्तूति एवं पट्ठपेसि । "दन्तपुरं कलिङ्गानं, अस्सकानञ्च पोतनं । ___माहिस्सति अवन्तीनं, सोवीरानञ्च रोदुकं । । मिथिला च विदेहानं, चम्पा अङ्गेसु मापिता। बाराणसी च कासीनं, एते गोविन्दमापिता''ति ।। 228 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy