SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (६.२९६-२९६) अट्ठयथाभुच्चवण्णना बहुजनहिताय पटिपन्नोति कथं पटिपन्नो ? दीपङ्करपादमूले अट्ठ धम्मे समोधात्वा बुद्धत्थाय अभिनीहरमानोपि बहुजनहिताय पटिपन्नो नाम होति । दानपारमी, सीलपारमी, नेक्खम्मपारमी, पञ्ञापारमी, वीरियपारमी, खन्तिपारमी, सच्चपारमी, अधिट्ठानपारमी, मेत्तापारमी, उपेक्खापारमीति कप्पसतसहस्साधिकानि चत्तारि असङ्खयेय्यानि इमा दस पारमियो पूरेन्तोपि बहुजनहिताय पटिपन्नो । २१९ खन्तिवादितापसकाले, चूळधम्मपालकुमारकाले, छद्दन्तनागराजकाले, भूरिदत्तचम्पेय्यसङ्घपालनागराजकाले, महाकपिकाले च तादिसानि दुक्करानि करोन्तोपि बहुजनहिताय पटिपन्नो | वेस्सन्तरत्तभावे ठत्वा सत्तसतकमहादानं दत्वा सत्तसु ठानेसु पथवं कम्पेत्वा पारमीकूटं गण्हन्तोपि बहुजनहिताय पटिपन्नो । ततो अनन्तरे अत्तभावे तुसितपुरे यावतायुकं तिट्ठन्तोपि बहुजनहिताय पटिपन्नो । तत्थ पञ्च पुब्बनिमित्तानि दिस्वा दससहस्सचक्कवाळदेवताहि याचितो पञ्च महाविलोकनानि विलोकेत्वा देवानं सङ्गहत्थाय पटिञ्ञ दत्वा तुसितपुरा चवित्वा मातुकुच्छियं पटिसन्धिं गण्हन्तोपि बहुजनहिताय पटिपन्नो । दस मासे मातुकुच्छियं वसित्वा लुम्बिनीवने मातुकुच्छितो निक्खमन्तोपि, एकूनतिंसवस्सानि अगारं अज्झावसित्वा महाभिनिक्खमनं निक्खमित्वा अनोमनदीतीरे पब्बजन्तोपि, छब्बस्सानि पधानेन अत्तानं किलमेत्वा बोधिपल्लङ्कं आरुय्ह सब्बञ्जतञ्ञाणं पटिविज्झन्तोपि, सत्तसत्ताहं बोधिमण्डे यापेन्तोपि, इसिपतनं आगम्म अनुत्तरं धम्मचक्कं पवत्तेन्तोपि, यमकपाटिहारियं करोन्तोपि, देवोरोहणं ओरोहन्तोपि, बुद्धो हुत्वा पञ्चचत्तालीस वस्सानि तिट्ठन्तोपि, आयुसङ्घारं ओस्सजन्तोपि, यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तोपि बहुजनहिताय पटिपन्नो । यावस्स सासपमत्तापि धातुयो धरन्ति ताव बहुजनहिताय पटिपन्नोति वेदितब्बो । सेसपदानि एतस्सेव वेवचनानि । तत्थ पच्छिमं पच्छिमं पुरिमस्स पुरिमस्स अत्थो । Jain Education International नेव अतीतंसे समनुपस्साम, न पनेतरहीति अतीतेपि बुद्धतो अञ्ञ न समनुपस्साम, अनागतेपि न समनुपस्साम, एतरहि पन अञ्ञस्स सत्थुनो अभावतोयेव अञ्ञत्र तेन भगवता न समनुपस्सामाति अयमेत्थ अत्थो । अट्ठकथायम्पि हि - “ अतीतानागता बुद्धा 219 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy