SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (६.२९४-२९४) देवसभावण्णना २१७ देवलोके पन आसावती नाम लता अत्थि। सा पुफिस्सतीति देवा वस्ससहस्सं उपट्टानं गच्छन्ति। पारिच्छत्तके पुप्फमाने एकवस्सं उपट्टानं गच्छन्ति । ते तस्स पण्डुपलासादिभावतो पट्ठाय अत्तमना होन्ति । यथाह - "यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति'पण्डुपलासो खो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव पन्नपलासो भविस्सती'ति । यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पन्नपलासो होति, खारकजातो होति, जालकजातो होति, कुटुमलकजातो होति, कोरकजातो होति । अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति'कोरकजातो दानि पारिच्छत्तको कोविळारो न चिरस्सेव सब्बपालिफुल्लो भविस्सती'ति (अ० नि० २.७.६९)। सब्बपालिफुल्लस्स खो पन, भिक्खवे, पारिच्छत्तकस्स कोविळारस्स समन्ता पञास योजनानि आभाय फुटं होति, अनुवातं योजनसतं गन्धो गच्छति । अयमानुभावो पारिच्छत्तकस्स कोविळारस्सा"ति । पुप्फिते पारिच्छत्तके आरोहणकिच्चं वा अङ्कुसकं गहेत्वा नमनकिच्चं वा पुप्फाहरणत्थं चङ्कोटककिच्चं वा नत्थि, कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मं देवसभं पवेसेति, सम्मज्जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि नच्चन्तो सन्थरति, मज्झट्ठाने धम्मासनं होति । योजनप्पमाणो रतनपल्लङ्को उपरि तियोजनेन सेतच्छत्तेन धारयमानेन, तदनन्तरं सक्कस्स देवरो आसनं अत्थरियति । ततो तेत्तिंसाय देवपुत्तानं, ततो अञासं महेसक्खदेवतानं । अञतरदेवतानं पन पुप्फकण्णिकाव आसनं होति । देवा देवसभं पविसित्वा निसीदन्ति। ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरि कण्णिकं आहच्च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखारसपरिकम्मसज्जितं विय करोति । तेसं सा कीळा चतूहि मासेहि परियोसानं गच्छति। एवं पारिच्छत्तककीळानुभवनत्थाय सन्निपतन्ति । 217 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy