SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ६. महागोविन्दसुत्तवण्णना पञ्चसिखोति २९३. एवं मे सुतन्ति महागोविन्दसुत्तं । तत्रायमनुत्तानपदवण्णनापञ्चचूलो पञ्चकुण्डलिको । सो किर मनुस्सपथे पुञ्ञकम्मकरणकाले दहरो पञ्चचूळकदारककाले वच्छपालकजेट्ठको हुत्वा अञ्ञपि दारके गहेत्वा बहिगामे चतुमग्गट्ठानेसु सालं करोन्तो पोक्खरणिं खणन्तो सेतुं बन्धन्तो विसमं मग्गं समं करोन्तो यानानं अक्खपटिघातनरुक्खे हरन्तोति एवरूपानि पुञ्ञानि करोन्तो विचरित्वा दहरोव कालमकासि । तस्स सो अत्तभावो इट्ठो कन्तो मनापो अहोसि । सो कालं कत्वा चातुमहाराजिकदेवलोके नवुतिवस्ससतसहस्सप्पमाणं आयुं गहेत्वा निब्बत्ति । तस्स तिगावुतप्पमाणो सुवण्णक्खन्धसदिसो अत्तभावो अहोसि । सो सकटसहस्समत्तं आभरणं पसाधेत्वा नवकुम्भमत्ते गन्धे विलिम्पित्वा दिब्बरत्तवत्थधरो रत्तसुवण्णकण्णिकं पिळन्धित्वा पञ्चहि कुण्डलकेहि पिट्ठियं वत्तमानेहि पञ्चचूळकदारकपरिहारेनेव विचरति । तेनेतं " पञ्चसिखो" त्वेव सञ्जानन्ति । अभिक्कन्ताय रत्तियाति अभिक्कन्ताय खीणाय रत्तिया, एककोट्ठासं अतीतायाति अत्थो । अभिक्कन्तवण्णोति अतिइट्ठकन्तमनापवण्णो । पकतियापि हेस कन्तवण्णो, अलङ्करित्वा आगतत्ता पन अभिक्कन्तवण्णो अहोसि । केवलकप्पन्ति अनवसेसं समन्ततो । अनवसेसत्थो एत्थ केवलसद्दो । केवलपरिपुण्णन्ति एत्थ विय । समन्ततो अत्थो कप्पसद्दी, केवलकप्पं जेतवनन्तिआदीसु विय । ओभासेत्वाति आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो । देवसभावण्णना २९४. सुधम्मायं सभायन्ति सुधम्माय नाम इत्थिया रतनमत्तकण्णिकरुक्खनिस्सन्देन Jain Education International 215 - For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy