SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये महावग्गट्ठकथा (५.२८७-२८७) केचीति आदि बहुजनहिताय पटिपन्नभावदस्सनत्थं वदति । सरणं गताति न यथा वा तथा वा सरणं गते सन्धाय वदति । निब्बेमतिकगहितसरणे पन सन्धाय वदति । गन्धब्बकायं परिपूरेन्तीति गन्धब्बदेवगणं परिपूरेन्ति । इति अम्हाकं सत्थु लोके उप्पन्नकालतो पट्ठाय छ देवलोकादीसु पिढें कोट्टेत्वा पूरितनाळि विय सरवननळवनं विय च निरन्तरं जातपरिसाति आह । भावितइद्धिपादवण्णना २८७. यावसुपञत्ता चिमे तेन भगवताति तेन मय्हं सत्थारा भगवता याव सुपञत्ता याव सुकथिता । इद्धिपादाति एत्थ इज्झनटेन इद्धि, पतिट्ठानटेन पादाति वेदितब्बा। इद्धिपहुतायाति इद्धिपहोनकताय । इद्धिविसवितायाति इद्धिविपज्जनभावाय, पुनप्पुनं आसेवनवसेन चिण्णवसितायाति वुत्तं होति । इद्धिविकुब्बनतायाति इद्धिविकुब्बनभावाय, नानप्पकारतो कत्वा दस्सनत्थाय । छन्दसमाधिप्पधानसङ्खारसमनागतन्तिआदीसु छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधि, कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं । पधानभूता सङ्खारा पधानसङ्खारा । चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं । समन्त्रागतन्ति छन्दसमाधिना च पधानसङ्खारेन च उपेतं । इद्धिपादन्ति निष्फत्तिपरियायेन इज्झनटेन वा, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्ख्यं गतानं अभिञाचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानटेन पादभूतो सेसचित्तचेतसिकरासीति अत्थो। वुत्तव्हेतं- “इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो, साक्खन्धो, सङ्घारक्खन्धो विज्ञाणक्खन्धोति (विभं० ४३४) । इमिना नयेन सेसेसुपि अत्थो वेदितब्बो । यथेव हि छन्दं अधिपतिं करित्वा पटिलद्धसमाधि छन्दसमाधीति वुत्तो, एवं वीरियं, चित्तं, वीमंसं अधिपतिं करित्वा पटिलद्धसमाधि वीमंसासमाधीति वुच्चति । अपिच उपचारज्झानं पादो, पठमज्झानं इद्धि । सउपचारं पठमज्झानं पादो, दुतियज्झानं इद्धीति एवं पुब्बभागे पादो, अपरभागे इद्धीति एवमेत्थ अत्थो वेदितब्बो। वित्थारेन इद्धिपादकथा विसुद्धिमग्गे च विभङ्गट्ठकथाय च वुत्ता । केचि पन "निष्फन्ना इद्धि । अनिष्फन्नो इद्धिपादो'"ति वदन्ति, तेसं वादमद्दनत्थाय अभिधम्मे उत्तरचूळिकवारो नाम आभतो- "चत्तारो इद्धिपादा छन्दिद्धिपादो, वीरियिद्धिपादो, चित्तिद्धिपादो, वीमंसिद्धिपादो । तत्थ कतमो छन्दिद्धिपादो ? इध भिक्खु 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy