SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (४.२५६-२६०) झानसम्पत्तिवण्णना १९९ पटिसंहरियमाने – “किं तवेव घरतो सुन्दरं आभतं, न मय्हं घरतो, किं तवेव घरतो बहु, न मह"न्ति एवं कलहसद्दोपि उप्पज्जेय्य, सो मा उप्पज्जित्थाति एवं समचिन्तेसुं । ___२५६. एहि त्वं सम्माति एहि त्वं वयस्स । धम्मं नाम पासादन्ति पासादस्स नामं आरोपेत्वाव आणापेसि । विस्सकम्मो पन कीव महन्तो देव पासादो होतूति पटिपुच्छित्वा दीघतो योजनं वित्थारतो अड्ढयोजनं सब्बरतनमयोव होतूति वुत्तेपि ‘एवं होतु, भदं तव वचन'न्ति तस्स पटिस्सुणित्वा धम्मराजानं सम्पटिच्छापेत्वा मापेसि । तत्थ एवं भदं तवाति खो आनन्दाति एवं भदं तव इति खो आनन्द । पटिस्सुत्वाति सम्पटिच्छित्वा, वत्वाति अत्थो । तुण्हीभावेनाति समणधम्मपटिपत्तिकरणोकासो मे भविस्सतीति इच्छन्तो तुण्हीभावेन अधिवासेसि | सारमयोति चन्दनसारमयो । २५७. द्वीहि वेदिकाहीति एत्थ एका वेदिका पनस्स उण्हीसमत्थके अहोसि, एका हेट्ठा परिच्छेदमत्थके। २५८. दुदिक्खो अहोसीति दुउद्दिक्खो, पभासम्पत्तिया दुद्दसोति अत्थो । मुसतीति हरति फन्दापेति निच्चलभावेन पतिट्ठातुं न देति । विद्धति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो । देवेति आकासे । __ २५९. मापेसि खोति अहं इमस्मिं ठाने पोक्खरणिं मापेमि, तुम्हाकं घरानि भिन्दथाति न एवं कारेत्वा मापेसि । चित्तुप्पादवसेनेव पनस्स भूमिं भिन्दित्वा तथारूपा पोक्खरणी अहोसि। ते सब्बकामेहीति सब्बेहि इच्छितिच्छितवत्थूहि, समणे समणपरिक्खारेहि, ब्राह्मणे ब्राह्मणपरिक्खारेहि सन्तप्पेसीति । पठमभाणवारवण्णना निहिता। झानसम्पत्तिवण्णना २६०. महिद्धिकोति चित्तुप्पादवसेनेव चतुरासीतिपोक्खरणीसहस्सानं निब्बत्तिसङ्खाताय 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy