SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (४.२४९-२४९) इस्थिरतनवण्णना १९५ तारागणपरिवुतस्स पुण्णचन्दसस्सिरि फरमानं विय वेपुल्लपब्बततो मणिरतनं आगच्छति । तस्सेवं आगतस्स मुत्ताजालके ठपेत्वा वेळुपरम्पराय सहिहत्थप्पमाणं आकासं आरोपितस्स रत्तिभागे समन्ता योजनप्पमाणं ओकासं आभा फरति, याय सब्बो सो ओकासो अरुणुग्गमनवेला विय सजातालोको होति। ततो कस्सका कसिकम्मं वाणिजा आपणुग्घाटनं ते ते सिप्पिनो तं तं कम्मन्तं पयोजेन्ति “दिवाति मञ्जमाना । महासुदस्सनस्सापि सब् तं तथैव अहोसि । तेन वुत्तं- "पुन च परं आनन्द,...पे०... मणिरतनं पातुरहोसी''ति। इत्थिरतनवण्णना २४९. एवं पातुभूतमणिरतनस्स पन चक्कवत्तिनो विसयसुखविसेसस्स विसेसकारणं इत्थिरतनं पातुभवति । मद्दराजकुलतो वा हिस्स अग्गमहेसिं आनेन्ति, उत्तरकुरुतो वा पुञानुभावेन सयं आगच्छति । अवसेसा पनस्सा सम्पत्ति- “पुन च परं, आनन्द, रो महासुदस्सनस्स, इत्थिरतनं पातुरहोसि, अभिरूपा दस्सनीया''तिआदिना नयेन पाळिययेव आगता। तत्थ सण्ठानपारिपूरिया अधिकं रूपं अस्साति अभिरूपा। दिस्समानाव चक्खूनि पिणयति, तस्मा अनं किच्चविखेपं हित्वापि दट्ठब्बाति दस्सनीया। दिस्समानाव सोमनस्सवसेन चित्तं पसादेतीति पासादिका। परमायाति एवं पसादावहत्ता उत्तमाय | वण्णपोक्खरतायाति वण्णसुन्दरताय। समन्वागताति उपेता। अभिरूपा वा यस्मा नातिदीघा नातिरस्सा। दस्सनीया यस्मा नातिकिसा नातिथूला । पासादिका यस्मा नातिकाळिका नाच्चोदाता। परमाय वण्णपोक्खरताय समन्नागता यस्मा अभिक्कन्ता मानुसिवण्णं अप्पत्ता दिब्बवण्णं। मनुस्सानहि वण्णाभा बहि न निच्छरति । देवानं पन अतिदूरम्पि निच्छरति । तस्सा पन द्वादसहत्थप्पमाणं पदेसं सरीराभा ओभासेति । नातिदीघादीसु चस्सा पठमयुगळेन आरोहसम्पत्ति, दुतिययुगळेन परिणाहसम्पत्ति, ततिययुगळेन वण्णसम्पत्ति वुत्ता। छहि वापि एतेहि कायविपत्तिया अभावो, अतिक्कन्ता मानुसिवण्णन्ति इमिना कायसम्पत्ति वुत्ता । तूलपिचुनो वा कप्पासपिचुनो वाति सप्पिमण्डे पक्खिपित्वा ठपितस्स सतवारविहतस्स तूलपिचुनो वा कप्पासपिचुनो वा। सीतेति रओ सीतकाले । उण्हेति रञो उण्हकाले। चन्दनगन्धोति निच्चकालमेव सुपिसितस्स अभिनवस्स 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy