SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ( ४.२४४-२४४) सन्निवेसक्खमो सुलभाहारूपकरणो छायुदकसम्पन्नो सुचिसमतलो रमणीयो भूमिभागो, तस्स उपरिभागे तं चक्करतनं अक्खाहतं विय तिट्ठति । अथ तेन सञ्ञाणेन सो महाजनो ओतरित्वा यथारुचि नहानभोजनादीनि सब्बकिच्चानि करोन्तो वासं कप्पेति । महासुदस्सनस्सापि सब्बं तथेव अहोसि । तेन वुत्तं - " यस्मिं खो पनानन्द, पदेसे चक्करतनं पतिट्ठाति, तत्थ सो राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाया "ति । चक्करतनवण्णना एवं वासं उपगते चक्कवत्तिम्हि ये तत्थ राजानो, ते "परचक्कं आगत "न्ति सुत्वापि न बलकायं सन्निपातेत्वा युद्धसज्जा होन्ति । चक्करतनस्स हि उप्पत्तिसमनन्तरमेव नत्थि सो सत्तो नाम, यो पच्चत्थिकसञ्ञाय तं राजानं आरम्भ आवुधं उक्खपितुं विसहेय्य । अयमानुभावो चक्करतनस्स । चक्कानुभावेन हि तस्स रञो, Jain Education International अरी असेसा दमथं उपेन्ति । अरिन्दमं नाम नराधिपस्स, तेनेव तं बुच्चति तस्स चक्कन्ति ।। १९१ तस्मा सब्बेपि ते राजानो अत्तनो अत्तनो रज्जसिरिविभवानुरूपं पाभतं गत्वा तं राजानं उपगम्म ओनतसिरा अत्तनो मोळिमणिप्पभाभिसेकेन तस्स पादपूजं करोन्ता - " एहि खो, महाराजा" तिआदीहि वचनेहि तस्स किंकारपटिसावितं आपज्जन्ति । महासुदस्सनस्सापि तथेव अकंसु । तेन वुत्तं - "ये खो, पनानन्द, पुरत्थिमाय दिसाय...पे०... अनुसास, महाराजा'ति । तत्थ स्वागतन्ति सु - आगतं । एकस्मिञ्हि आगते सोचन्ति गते नन्दन्ति । एकस्मिं आगते नन्दन्ति, गते सोचन्ति तादिसो त्वं आगमननन्दनो, गमनसोचनो । तस्मा तव आगमनं सुआगमनन्ति वृत्तं होति । एवं वुत्ते पन राजा चक्कवत्ती नापि - " एत्तकं नाम मे अनुवस्सं बलिं उपकप्पेथा "ति वदति, नापि अञ्ञस्स भोगं अच्छिन्दित्वा अञ्ञस्स देति । अत्तनो पन धम्मराजभावस्स अनुरूपाय पञ्ञाय पाणातिपातादीनि उपपरिक्खित्वा पेमनीयेन मञ्जुना सरेन- “पस्सथ ताता, पाणातिपातो नामेस आसेवितो भावितो बहुलीको निरयसंवत्तनिको होती "तिआदिना नयेन धम्मं देसेत्वा “पाणो न 191 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy