SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ दीघनिकाये महावग्गट्ठकथा (४.२४३-२४३) येहि पन तं- “अरेहि सहस्सार'"न्ति वुत्तं, ते सत्तरतनमया सूरियरस्मियो विय पभासम्पन्ना होन्ति, तेसम्पि घटकमणिकपरिच्छेदलेखादीनि सुविभत्तानेव हुत्वा पायन्ति । अयंमस्स अरानं सब्बाकारपरिपूरता । याय पन तं नेमिया - “सनेमिक"न्ति वुत्तं, सा बालसूरियरस्मिकलापसिरिं अवहसमाना विय सुरत्तसुद्धसिनिद्धपवाळमया होति । सन्धीसु पनस्सा सञ्झारागसस्सिरिका रत्तजम्बुनदपट्टा वट्टपरिच्छेदलेखा सुविभत्ता हुत्वा पञ्जायन्ति । अयमस्स नेमिया सब्बाकारपरिपूरता। नेमिमण्डलपिट्ठियं पनस्स दसन्नं दसन्नं अरानं अन्तरे धमनवंसो विय अन्तो सुसिरो छिद्दमण्डलखचितो वातगाही पवाळदण्डो होति, यस्स वातेरितस्स सुकुसलसमन्नाहतस्स पञ्चङ्गिकतूरियस्स विय सद्दो वग्गु च रजनीयो च कमनीयो च मदनीयो च होति । तस्स खो पन पवाळदण्डस्स उपरि सेतच्छत्तं उभोसु पस्सेसु समोसरितकुसुमदामानं द्वे पन्तियोति एवं समोसरितकुसुमदामपन्तिसतद्वयपरिवारसेतच्छत्तसतधारिना पवाळदण्डसतेन समुपसोभितनेमिपरिक्खेपस्स द्विन्नम्पि नाभिपनाळीनं अन्तो द्वे सीहमुखानि होन्ति, येहि तालक्खन्धप्पमाणा पुण्णचन्दकिरणकलापसस्सिरीका तरुणरविसमानरत्तकम्बलगेण्डुकपरियन्ता आकासगङ्गागतिसोभं अवहसमाना विय द्वे मुत्तकलापा ओलम्बन्ति । येहि चक्करतनेन सद्धिं आकासे सम्परिवत्तमानेहि तीणि चक्कानि एकतो परिवत्तन्तानि विय खायन्ति । अयमस्स सब्बसो सब्बाकारपरिपूरता । तं पनेतं एवं सब्बाकारपरिपूरं पकतिया सायमासभत्तं भुजित्वा अत्तनो अत्तनो घरद्वारे पञत्तासनेसु निसीदित्वा पवत्तकथासल्लापेसु मनुस्सेसु वीथिचतुक्कादीसु कीळमाने दारकजने नातिउच्चेन नातिनीचेन वनसण्डमत्थकासन्नेन आकासप्पदेसेन उपसोभयमानं विय, रुक्खसाखग्गानि द्वादसयोजनतो पट्ठाय सुय्यमानेन मधुरस्सरेन सत्तानं सोतानि ओधापयमानं योजनतो पट्ठाय नानप्पभासमुदयसमुज्जलेन वण्णेन नयनानि समाकड्डन्तं विय, रञो चक्कवत्तिस्स पुञानुभावं उग्घोसयन्तं विय, राजधानिया अभिमुखं आगच्छति । अथस्स चक्करतनस्स सदसवनेनेव - "कुतो नु खो, कस्स नु खो अयं सद्दो''ति आवज्जितहदयानं पुरत्थिमदिसं आलोकयमानानं तेसं मनुस्सानं अञतरो अञ्जतरं 188 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy