SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (३.२३५-२३५) महाकस्सपत्थेरवत्थुवण्णना महाजनो तं अच्छरियं दिस्वा एकप्पहारेनेव महानादं नदि, गन्धमालादीहि पूजेत्वा यथारुचि वन्दि । एवं पन थेरेन च महाजनेन च तेहि च पञ्चहि भिक्खुसतेहि वन्दितमत्ते पुन अधिट्ठानकिच्चं नत्थि । पकतिअधिट्ठानवसेनेव थेरस्स हत्थतो मुच्चित्वा अलत्तकवण्णानि भगवतो पादतलानि चन्दनदारुआदीसु किञ्चि अचालेत्वाव यथाठाने पतिहिंसु, यथाठाने ठितानेव अहेसुं । भगवतो हि पादेसु निक्खमन्तेसु वा पविसन्तेसु वा कप्पासअंसु वा दसिकतन्तं वा तेलबिन्दु वा दारुक्खन्धं वा ठाना चलितं नाम नाहोस । सब्बं यथाठाने ठितमेव अहोसि । उट्ठहित्वा पन अत्थङ्गते चन्दे विय सूरिये विय च तथागतस्स पादेसु अन्तरहितेसु महाजनो महाकन्दितं कन्दि । परिनिब्बानका तो अधिकतरं कारु अहोसि । सयमेव भगवतो चितको पज्जलीति इदं पन कस्सचि पज्जलापेतुं वायमन्तस्स अदस्सनवसेन वुत्तं । देवतानुभावेन पनेस समन्ततो एकप्पहारेनेव पज्जलि । १७५ २३५. सरीरानेव अवसिस्सिंसूति पुब्बे एकग्घनेन ठितत्ता सरीरं नाम अहोसि । इदानि विष्पकिण्णत्ता सरीरानीति वुत्तं सुमनमकुळसदिसा च धोतमुत्तसदिसा च सुवणसदिसा च धातुयो अवसिस्सिंसूति अत्थो । दीघायुकबुद्धानहि सरीरं सुवण्णक्खन्धसदिसं एकमेव होति । भगवा पन - " अहं न चिरं ठत्वा परिनिब्बायामि, मय्हं सासनं ताव सब्बत्थ न वित्थारितं, तस्मा परिनिब्बुतस्सापि मे सासपमत्तम्पि धातुं गहेत्वा अत्तनो अत्तनो वसनट्ठाने चेतियं कत्वा परिचरन्तो महाजनो सग्गपरायणो होतू 'ति धातूनं विकिरणं अधिट्ठासि । कति, पनस्स धातुयो विप्पकिण्णा, क विप्पकिण्णाति । चतस्सो दाठा, द्वे अक्खका, उण्हीसन्ति इमा सत्त धातुयो न विप्पकिरिंसु, सेसा विप्पकिरिंसूति । तत्थ सब्बखुद्दका धातु सासपबीजमत्ता अहोसि, महाधातु मज्झे भिन्नतण्डुलमत्ता, अतिमहती मज्झे भिन्नमुग्गमत्ताति । Jain Education International उदकधारात अग्गबाहुमत्तापि जङ्घमत्तापि तालक्खन्धमत्तापि उदकधारा आकास पतित्वा निब्बापेसि । उदकसालतोति परिवारेत्वा ठितसालरुक्खे सन्धायेतं वृत्तं, तेसम्पि हि खन्धन्तरविटपन्तरेहि उदकधारा निक्खमित्वा निब्बापेसुं । भगवतो चितको महन्तो । समन्ता पथविं भिन्दित्वापि नङ्गलसीसमत्ता उदकवट्टि फलिकवटंसकसदिसा उग्गन्त्वा चितकमेव गण्हन्ति । गन्धोदकेनाति सुवण्णघटे रजतघटे च पूरेत्वा आभतनानागन्धोदकेन । निब्बापेसुन्ति सुवण्णमयरजतमयेहि अट्ठदण्डकेहि विकिरित्वा चन्दनचितकं निब्बापेसुं । 175 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy