SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (३.२३२-२३२) महाकस्सपत्थेरवत्थुवण्णना १७३ मय्हन्ति भगवति आघातं बन्धित्वा दसबले धरन्ते किञ्चि वत्तुं नासक्खि । एवं किरस्स अहोसि - “अयं उच्चा कुला पब्बजितो महापुरिसो, सचे किञ्चि वक्खामि, मंयेव सन्तज्जेस्सती''ति । स्वायं अज्ज “परिनिब्बुतो भगवा"ति सुत्वा लद्धस्सासो विय हट्टतुट्ठो एवमाह। थेरो तं सुत्वा हदये पहारदानं विय मत्थके पतितसुक्खासनि विय मञि, धम्मसंवेगो चस्स उप्पज्जि - “सत्ताहमत्तपरिनिब्बुतो भगवा, अज्जापिस्स सुवण्णवण्णं सरीरं धरतियेव, दुक्खेन भगवता आराधितसासने नाम एवं लहु महन्तं पापकसटं कण्टको उप्पन्नो, अलं खो पनेस पापो वड्डमानो अजेपि एवरूपे सहाये लभित्वा सक्का सासनं ओसक्कापेतु"न्ति । ततो थेरो चिन्तेसि ___ "सचे खो पनाहं इमं महल्लकं इधेव पिलोतिकं निवासापेत्वा छारिकाय ओकिरापेत्वा नीहरापेस्सामि, मनुस्सा 'समणस्स गोतमस्स सरीरे धरमानेयेव सावका विवदन्तीति अम्हाकं दोसं दस्सेस्सन्ति अधिवासेमि ताव । भगवता हि देसितो धम्मो असङ्गहितपुप्फरासिसदिसो । तत्थ यथा वातेन पहटपुप्फानि यतो वा ततो वा गच्छन्ति, एवमेव एवरूपानं पापपुग्गलानं वसेन गच्छन्ते गच्छन्ते काले विनये एकं द्वे सिक्खापदानि नस्सिस्सन्ति, सुत्ते एको द्वे पञ्हावारा नस्सिस्सन्ति, अभिधम्मे एकं द्वे भूमन्तरानि नस्सिस्सन्ति, एवं अनुक्कमेन मूले नढे पिसाचसदिसा भविस्साम; तस्मा धम्मविनयसङ्गहं करिस्साम । एवहि सति दळ्हं सुत्तेन सङ्गहितानि पुप्फानि विय अयं धम्मविनयो निच्चलो भविस्सति । एतदत्थहि भगवा मव्हं तीणि गावुतानि पच्चुग्गमनं अकासि, तीहि ओवादेहि उपसम्पदं अदासि, कायतो अपनेत्वा काये चीवरपरिवत्तनं अकासि, आकासे पाणिं चालेत्वा चन्दूपमं पटिपदं कथेन्तो मं कायसक्खिं कत्वा कथेसि, तिक्खत्तुं सकलसासनदायज्जं पटिच्छापेसि । मादिसे भिक्खुम्हि तिट्ठमाने अयं पापो सासने वुद्धिं मा अलत्थ | याव अधम्मो न दिप्पति, धम्मो न पटिबाहियति । अविनयो न दिप्पति विनयो न पटिबाहियति । अधम्मवादिनो न बलवन्तो होन्ति, धम्मवादिनो न दुब्बला होन्ति; अविनयवादिनो न बलवन्तो होन्ति, विनयवादिनो न दुब्बला होन्ति । ताव धम्मञ्च विनयञ्च सङ्गायिस्सामि । ततो भिक्खू अत्तनो अत्तनो पहोनकं गहेत्वा 173 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy