SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७० दीघनिकाये महावग्गट्ठकथा (३.२३१-२३१) महाकस्सपत्थेरवत्थुवण्णना २३१. पावाय कुसिनारन्ति पावानगरे पिण्डाय चरित्वा “कुसिनारं गमिस्सामीति अद्धानमग्गप्पटिपन्नो होति । रुक्खमूले निसीदीति एत्थ कस्मा दिवाविहारन्ति न वुत्तं ? दिवाविहारत्थाय अनिसिन्नत्ता । थेरस्स हि परिवारा भिक्खू सब्बे सुखसंवद्धिता महापुञ्जा। ते मज्झन्हिकसमये तत्तपासाणसदिसाय भूमिया पदसा गच्छन्ता किलमिंसु । थेरो ते दिस्वा- "भिक्खू किलमन्ति, गन्तब्बट्ठानञ्च न दूरं, थोकं विस्समित्वा दरथं पटिप्पस्सम्भेत्वा सायन्हसमये कुसिनारं गन्त्वा दसबलं पस्सिस्सामी''ति मग्गा ओक्कम्म अञ्जतरस्मिं रुक्खमूले सङ्घाटिं पञपेत्वा उदकतुम्बतो उदकेन हत्थपादे सीतले कत्वा निसीदि । परिवारभिक्खूपिस्स रुक्खमूले निसीदित्वा योनिसो मनसिकारे कम्मं कुरुमाना तिण्णं रतनानं वणं भणमाना निसीदिंसु । इति दरथविनोदनत्थाय निसिन्नत्ता "दिवाविहार"न्ति न वुत्तं । मन्दारवपुर्फ गहेत्वाति महापातिप्पमाणं पुष्पं आगन्तुकदण्डके ठपेत्वा छत्तं विय गहेत्वा । अद्दस खोति आगच्छन्तं दूरतो अद्दस । दिस्वा च पन चिन्तेसि “एतं आजीवकस्स हत्थे मन्दारवपुष्पं पञ्जायति, एतञ्च न सब्बदा मनुस्सपथे पायति, यदा पन कोचि इद्धिमा इद्धिं विकुब्बति, तदा सब्ब बोधिसत्तस्स च मातुकुच्छिओक्कमनादीसु होति । न खो पन अज्ज केनचि इद्धिविकुब्बनं कतं, न मे सत्था मातुकुच्छिं ओक्कन्तो, न कुच्छितो निक्खमन्तो, नापिस्स अज्ज अभिसम्बोधि, न धम्मचक्कप्पवत्तनं, न यमकपाटिहारियं, न देवोरोहणं, न आयुसङ्खारोस्सज्जनं । महल्लको पन मे सत्था धुवं परिनिब्बुतो भविस्सती"ति | ततो- “पुच्छामि नन्ति चित्तं उप्पादेत्वा- "सचे खो पन निसिन्नकोव पुच्छामि, सत्थरि अगारवो कतो भविस्सती"ति उद्यहित्वा ठितट्ठानतो अपक्कम्म छद्दन्तो नागराजा मणिचम्मं विय दसबलदत्तियं मेघवण्णं पंसुकूलचीवरं पारुपित्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरस्मिं पतिठ्ठपेत्वा सत्थरि कतेन गारवेन आजीवकस्स अभिमुखो हुत्वा"आवुसो, अम्हाकं सत्थारं जानासी"ति आह । किं पन सत्थु परिनिब्बानं जानन्तो पुच्छि अजानन्तोति ? आवज्जनपटिबद्धं खीणासवानं जाननं, अनावज्जितत्ता पनेस अजानन्तो 170 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy