SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा २२३. तदासीति ‘“सह परिनिब्बाना महाभूमिचालो "ति एवं हेट्ठा वुत्तं भूमिचालमेव सन्धायाह । तञ्हि लोमहंसनञ्च भिसनकञ्च आसि । सब्बाकारवरूपेतेति सब्बवरकारणूपेते । १६८ २२४. अवीतरागाति पुथुज्जना चेव सोतापन्नसकदागामिनो च । तेसञ्हि दोमनस्सं अप्पहीनं । तस्मा तेपि बाहा पग्गय्ह कन्दन्ति । उभोपि हत्थे सीसे ठपेत्वा रोदन्तीति सब्बं पुरिमनयेनेव वेदितब्बं । २२५. उज्झायन्तीति “ 'अय्या अत्तनापि अधिवासेतुं न सक्कोन्ति, सेसजनं कथं समस्सासेस्सन्ती'ति वदन्तियो उज्झायन्ति । कथंभूता पन भन्ते आयस्मा अनुरुद्धो देवता मनसिकरोतीति देवता, भन्ते, कथंभूता आयस्मा अनुरुद्धो सल्लक्खेति, किं ता सत्थु परिनिब्बानं अधिवासेन्तीति ? (३.२२३-२२७) अथ तासं पवत्तिदस्सनत्थं थेरो सन्तावुसोति आदिमाह । तं वुत्तत्थमेव । स्तावसेसन्ति बलवपच्चूसे परिनिब्बुतत्ता रत्तिया अवसेसं चुल्लकद्धानं । धम्मिया कथायाति अञ्ञा पाटियेक्का धम्मकथा नाम नत्थि, “आवुसो सदेवके नाम लोके अप्पटि पुग्गलस्स सत्थुनो अयं मच्चुराजा न लज्जति, किमङ्गं पन लोकियमहाजनस्स लज्जिस्सती 'ति एवरूपाय पन मरणपटिसंयुत्ताय कथाय वीतिनामेसुं । तेसहि तं कथं कथेन्तानं मुहुत्तेनेव अरुणं उग्गच्छि । २२६. अथ खोति अरुणुग्गं दिस्वाव थेरो थेरं एतदवोच । तेनेव करणीयेनाति कीदिसेन नु खो परिनिब्बानट्ठाने मालागन्धादिसक्कारेन भवितब्बं, कीदिसेन भिक्खुसङ्घस्स निसज्जट्ठानेन भवितब्बं, कीदिसेन खादनीयभोजनीयेन भवितब्बन्ति, एवं यं भगवतो परिनिब्बुतभावं सुत्वा कत्तब्बं तेनेव करणीयेन । बुद्धसरीरपूजावण्णना २२७. सब्बञ्च ताळावचरन्ति सब्बं तूरियभण्डं । सन्निपातेथाति भेरिं चरापेत्वा समारथ । ते तथेव अकंसु । मण्डलमाळेति दुस्समण्डलमाळे । पटियादेन्ताति सज्जेन्ता । दक्खिन दक्खिणन्ति नगरस्स दक्खिणदिसाभागेनेव दक्खिणदिसाभागं । बाहिरेन Jain Education International 168 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy