SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (३.२१६-२१६) तथागतपच्छिमवाचावण्णना १६५ भगवा - “समूहनथाति वुत्तेपि सङ्गीतिकाले कस्सपो न समूहनिस्सती''ति । तस्मा विकप्पेनेव ठपेसि । तत्थ - "एकच्चे थेरा एवमाहंसु- चत्तारि पाराजिकानि ठपेत्वा अवसेसानि खुद्दानुखुद्दकानी"तिआदिना नयेन पञ्चसतिकसङ्गीतियं खुद्दानुखुद्दककथा आगताव विनिच्छयो पेत्थ समन्तपासादिकायं वुत्तो। केचि पनाहु - "भन्ते, नागसेन, कतमं खुद्दकं, कतमं अनुखुद्दक"न्ति मिलिन्देन रञा पुच्छितो । “दुक्कटं, महाराज, खुद्दकं, दुब्भासितं अनुखुद्दक"न्ति वुत्तत्ता नागसेनत्थेरो खुद्दानुखुद्दकं जानाति । महाकस्सपो पन तं अजानन्तो "सुणातु मे, आवुसो, सङ्घो सन्तम्हाकं सिक्खापदानि गिहिगतानि, गिहिनोपि जानन्ति - "इदं वो समणानं सक्यपुत्तियानं कप्पति, इदं वो न कप्पती"ति । सचे मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो"धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञत्तं, याव नेसं सत्था अट्ठासि, ताविमे सिक्खापदेसु सिक्खिंसु, यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्तीति । यदि सङ्घस्स पत्तकल्लं, सङ्घो अपञत्तं न पञ्जपेय्य, पञत्तं न समुच्छिन्देय्य, यथापञ्जत्तेसु सिक्खापदेसु समादाय वत्तेय्य । एसा अत्तीति - कम्मवाचं सावेसीति । न तं एवं गहेतब्बं । नागसेनत्थेरो हि- "परवादिनो ओकासो मा अहोसी"ति एवमाह। महाकस्सपत्थेरो "खुद्दानुखुद्दकापत्तिं न समूहनिस्सामी''ति कम्मवाचं सावेसि । ब्रह्मदण्डकथापि सङ्गीतियं आगतत्तासमन्तपासादिकायं विनिच्छिता । कङ्घाति द्वेळहकं । विमतीति विनिच्छितुं असमत्थता, बुद्धो नु खो, न बुद्धो नु खो, धम्मो नु खो, न धम्मो नु खो, सङ्घो नु खो, न सङ्घो नु खो, मग्गो नु खो, न मग्गो नु खो, पटिपदा नु खो, न पटिपदा नु खोति यस्स संसयो उप्पज्जेय्य, तं वो वदामि “पुच्छथ भिक्खवे"ति अयमेत्थ सोपत्थो। सत्थुगारवेनापि न पुच्छेय्याथाति मयं सत्थुसन्तिके पब्बजिम्ह, चत्तारो पच्चयापि नो सत्थु सन्तकाव, ते मयं एत्तकं कालं कडं 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy