SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (३.२०५-२०७) थूपारहपुग्गलवण्णना १५७ २०५. कथं पन, भन्तेति तेहि खत्तियपण्डितादीहि कथं पटिपज्जितब्बं । अद्धा मं ते पटिपुच्छिस्सन्ति - "कथं, भन्ते, आनन्द तथागतस्स सरीरे पटिपज्जितब्ब"न्ति; “तेसाहं कथं पटिवचनं देमी"ति पुच्छति । अहतेन वत्थेनाति नवेन कासिकवत्थेन । विहतेन कप्पासेनाति सुपोथितेन कप्पासेन । कासिकवत्थहि सुखुमत्ता तेलं न गण्हाति, कप्पासो पन गण्हाति। तस्मा “विहतेन कप्पासेना''ति आह । आयसायाति सोवण्णाय । सोवण्णहि इध "अयस"न्ति अधिप्पेतं । थूपारहपुग्गलवण्णना २०६. राजा चक्कवत्तीति एत्थ कस्मा भगवा अगारमज्झे वसित्वा कालङ्कतस्स रो थूपारहतं अनुजानाति, न सीलवतो पुथुज्जनस्स भिक्खुस्साति? अनच्छरियत्ता। पुथुज्जनभिक्खूनहि थूपे अनुञ्जायमाने तम्बपण्णिदीपे ताव थूपानं ओकासो न भवेय्य, तथा अझेसु ठानेसु । तस्मा “अनच्छरिया ते भविस्सन्ती''ति नानुजानाति । राजा चक्कवत्ती एकोव निब्बत्तति, तेनस्स थूपो अच्छरियो होति । पुथुज्जनसीलवतो पन परिनिब्बुतभिक्खुनो विय महन्तम्पि सक्कारं कातुं वट्टतियेव । । आनन्दअच्छरियधम्मवण्णना २०७. विहारन्ति इध मण्डलमालो विहारोति अधिप्पेतो, तं पविसित्वा । कपिसीसन्ति द्वारबाहकोटियं ठितं अग्गळरुक्खं । रोदमानो अट्ठासीति सो किरायस्मा चिन्तेसि - "सत्थारा मम संवेगजनकं वसनट्ठानं कथितं, चेतियचारिकाय सात्थकभावो कथितो, मातुगामे पटिपज्जितब्बपञ्हो विस्सज्जितो, अत्तनो सरीरे पटिपत्ति अक्खाता, चत्तारो थूपारहा कथिता, धुवं अज्ज भगवा परिनिब्बायिस्सती"ति, तस्सेवं चिन्तयतो बलवदोमनस्सं उप्पज्जि । अथस्स एतदहोसि - “भगवतो सन्तिके रोदनं नाम अफासुकं, एकमन्तं गन्त्वा सोकं तनुकं करिस्सामी''ति, सो तथा अकासि । तेन वुत्तं- “रोदमानो अट्ठासी"ति । ___ अहञ्च वतम्हीति अहञ्च वत अम्हि, अहं वतम्हीतिपि पाठो। यो मम अनुकम्पकोति यो मं अनुकम्पति अनुसासति, स्वे दानि पट्ठाय कस्स मुखधोवनं दस्सामि, कस्स पादे धोविस्सामि, कस्स सेनासनं पटिजग्गिस्सामि, कस्स पत्तचीवरं गहेत्वा विचरिस्सामीति बहुं विलपि । आमन्तेसीति भिक्खुसङ्घस्स अन्तरे थेरं अदिस्वा आमन्तेसि । 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy