SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (३.२०२-२०२) चतुसंवेजनीयठानवण्णना १५५ विराधेति, तं- “कस्स सन्तिके तया गहित'"न्ति विचारेत्वा उजु कत्वा गाहापेन्ति । पारगङ्गावासिनोपि तिस्समहाविहारे एवमेव करोन्ति । एवं द्वीसु कालेसु सन्निपतितेसु भिक्खूसु ये पुरे वस्सूपनायिकाय कम्मट्ठानं गहेत्वा गता विसेसारोचनत्थं आगच्छन्ति, एवरूपे सन्धाय "पुब्बे भन्ते वसंवुट्ठा''तिआदिमाह । मनोभावनीयेति मनसा भाविते सम्भाविते । ये वा मनो मनं भावेन्ति वड्डेन्ति रागरजादीनि पवाहेन्ति, एवरूपेति अत्थो । थेरो किर वत्तसम्पन्नो महल्लकं भिक्खं दिस्वा थद्धो हुत्वा न निसीदति, पच्चुग्गमनं कत्वा हत्थतो छत्तञ्च पत्तचीवरञ्च गहेत्वा पीठं पप्फोटेत्वा देति, तत्थ निसिन्नस्स वत्तं कत्वा सेनासनं पटिजग्गित्वा देति । नवकं भिक्खुं दिस्वा तुण्हीभूतो न निसीदति, समीपे ठत्वा वत्तं करोति । सो ताय वत्तपटिपत्तिया अपरिहानिं पत्थयमानो एवमाह । अथ भगवा – “आनन्दो मनोभावनीयानं दस्सनं न लभिस्सामी''ति चिन्तेति, हन्दस्स, मनोभावनीयानं दस्सनट्ठानं आचिक्खिस्सामि, यत्थ वसन्तो इतो चितो च अनाहिण्डित्वाव लच्छति मनोभावनीये भिक्खू दस्सनायाति चिन्तेवा चत्तारिमानीतिआदिमाह। तत्थ सद्धस्साति बुद्धादीसु पसन्नचित्तस्स वत्तसम्पन्नस्स, यस्स पातो पट्ठाय चेतियङ्गणवत्तादीनि सब्बवत्तानि कतानेव पायन्ति । दस्सनीयानीति दस्सनारहानि दस्सनत्थाय गन्तब्बानि। संवेजनीयानीति संवेगजनकानि। ठानानीति कारणानि, पदेसठानानेव वा। __ ये हि केचीति इदं चेतियचारिकाय सत्थकभावदस्सनत्थं वुत्तं । तत्थ चेतियचारिक आहिण्डन्ताति ये च ताव तत्थ तत्थ चेतियङ्गणं सम्मज्जन्ता, आसनानि धोवन्ता बोधिम्हि उदकं सिञ्चन्ता आहिण्डन्ति, तेसु वत्तब्बमेव नत्थि असुकविहारे "चेतियं वन्दिस्सामा"ति निक्खमित्वा पसन्नचित्ता अन्तरा कालङ्करोन्तापि अनन्तरायेन सग्गे पतिठ्ठहिस्सन्ति येवाति दस्सेति। 155 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy