SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (३.१९९-१९९) यमकसालावण्णना १५१ चक्कवाळे ओकासं अलभमाना चक्कवाळमुखवट्टियं लम्बित्वा चक्कवाळमुखवट्टियाव आधावन्तियो हत्थेन हत्थं गीवाय गीवं गहेत्वा तीणि रतनानि आरब्भ द्वत्तिंस महापुरिसलक्खणानि छब्बण्णरस्मियो दस पारमियो अड्डछट्ठानि जातकसतानि चुद्दस बुद्धजाणानि आरब्भ गायित्वा तस्स तस्स अवसाने “महायसो, महायसो"ति वदन्ति । इदमेतं पटिच्च वुत्तं- “दिब्बानिपि सङ्गीतानि अन्तलिक्खे वत्तन्ति तथागतस्स पूजाया"ति। १९९. भगवा पन यमकसालानं अन्तरा दक्खिणेन पस्सेन निपन्नोयेव पथवीतलतो याव चक्कवाळमुखवट्टिया, चक्कवाळमुखवट्टितो च याव ब्रह्मलोका सन्निपतिताय परिसाय महन्तं उस्साहं दिस्वा आयस्मतो आनन्दस्स आरोचेसि । तेन वुत्तं- “अथ खो भगवा आयस्मन्तं आनन्दं...पे०... तथागतस्स पूजाया''ति । एवं महासक्कारं दस्सेत्वा तेनापि अत्तनो असक्कतभावमेव दस्सन्तो न खो, आनन्द, एत्तावतातिआदिमाह। - इदं वुत्तं होति- “आनन्द, मया दीपङ्करपादमूले निपन्नेन अट्ठ धम्मे समोधानेत्वा अभिनीहारं करोन्तेन न मालागन्धतूरियसङ्गीतानं अत्थाय अभिनीहारो कतो, न एतदत्थाय पारमियो पूरिता । तस्मा न खो अहं एताय पूजाय पूजितो नाम होमी"ति । कस्मा पन भगवा अञत्थ एकं उमापुप्फमत्तम्पि गहेत्वा बुद्धगुणे आवज्जेत्वा कताय पूजाय बुद्धञाणेनापि अपरिच्छिन्नं विपाकं वण्णेत्वा इध एवं महन्तं पूजं पटिक्खिपतीति ? परिसानुग्गहेन चेव सासनस्स च चिरद्वितिकामताय । सचे हि भगवा एवं न पटिक्खिपेय्य, अनागते सीलस्स आगतहाने सीलं न परिपूरेस्सन्ति, समाधिस्स आगतट्टाने समाधिं न परिपूरेस्सन्ति, विपस्सनाय आगतवाने विपस्सनागभं न गाहापेस्सन्ति । उपट्ठाके समादपेत्वा पूजयेव कारेन्ता विहरिस्सन्ति । आमिसपूजा च नामेसा सासनं एकदिवसम्पि एकयागुपानकालमत्तम्पि सन्धारेतुं न सक्कोति । महाविहारसदिसहि विहारसहस्सं महाचेतियसदिसञ्च चेतियसहस्सम्पि सासनं धारेतुं न सक्कोन्ति । येन कम्मं कतं, तस्सेव होति । सम्मापटिपत्ति पन तथागतस्स अनुच्छविका पूजा। सा हि तेन पत्थिता चेव, सक्कोति सासनञ्च सन्धारेतुं, तस्मा तं दस्सेन्तो यो खो आनन्दातिआदिमाह । तत्थ धम्मानुधम्मप्पटिपन्नोति नवविधस्स लोकुत्तरधम्मस्स अनुधम्मं पुब्बभागपटिपदं 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy