SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४६ दीघनिकाये महावग्गट्ठकथा (३.१९८-१९८) चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जि, परिनिब्बानदिवसेपि सब्बा ता समापज्जीति एवं समापत्तिसमतायपि समफला । सुजाता च अपरभागे अस्सोसि- “न किरेसा रुक्खदेवता, बोधिसत्तो किरेस, तं किर पिण्डपातं परिभुजित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सत्तसत्ताहं किरस्स तेन यापनं अहोसी"ति । तस्सा इदं सुत्वा- “लाभा वत मे''ति अनुस्सरन्तिया बलवपीतिसोमनस्सं उदपादि । चुन्दस्सापि अपरभागे- “अवसानपिण्डपातो किर मया दिन्नो, धम्मसीसं किर मे गहितं, मय्हं किर पिण्डपातं परिभुजित्वा सत्था अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो"ति सुत्वा “लाभा वत मे''ति अनुस्सरतो बलवसोमनस्सं उदपादीति एवं अनुस्सरणसमतायपि समफलाति वेदितब्बा। यससंवत्तनिकन्ति परिवारसंवत्तनिकं । आधिपतेय्यसंवत्तनिकन्ति जेट्टकभावसंवत्तनिकं । संयमतोति सीलसंयमेन संयमन्तस्स, संवरे ठितस्साति अत्थो । वे न चीयतीति पञ्चविधं वरं न वड्डति । कुसलो च जहाति पापकन्ति कुसलो पन आणसम्पन्नो अरियमग्गेन अनवसेसं पापकं लामकं अकुसलं जहाति । रागदोसमोहक्खया स निबुतोति सो इमं पापकं जहित्वा रागादीनं खया किलेसनिब्बानेन निब्बुतोति । इति चुन्दस्स च दक्खिणं, अत्तनो च दक्खिणेय्यसम्पत्तिं सम्पस्समानो उदानं उदानेसीति । चतुत्थभाणवारवण्णना निट्ठिता। यमकसालावण्णना १९८. महता भिक्खुसङ्ग्रेन सद्धिन्ति इध भिक्खून गणनपरिच्छेदो नत्थि । वेळुवगामे वेदनाविक्खम्भनतो पट्ठाय हि- "न चिरेन भगवा परिनिब्बायिस्सती"ति सुत्वा ततो ततो आगतेसु भिक्खूसु एकभिक्खुपि पक्कन्तो नाम नत्थि । तस्मा गणनवीतिवत्तो सङ्घो अहोसि । उपवत्तनं मल्लानं सालवनन्ति यथेव हि कलम्बनदीतीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्जवतिया पारिमतीरतो सालवनुय्यानं, यथा अनुराधपुरस्स थूपारामो, एवं तं कुसिनारायं होति । यथा थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो 146 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy