SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४२ दीघनिकाये महावग्गट्ठकथा (३.१८९-१९०) नयग्गाहेन अनुबुद्धिया अत्तनो पटिभानं । तत्थ सुत्तं अप्पटिबाहियं, तं पटिबाहन्तेन बुद्धोव पटिबाहितो होति । अनुलोमकप्पियं पन सुत्तेन समेन्तमेव गहेतब्, न इतरं । आचरियवादोपि सुत्तेन समेन्तोयेव गहेतब्बो, न इतरो । अत्तनोमति पन सब्बदुब्बला, सापि सुत्तेन समेन्तायेव गहेतब्बा, न इतरा। पञ्चसतिका, सत्तसतिका, सहस्सिकाति इमा पन तिस्सो सङ्गीतियो। सुत्तम्पि तासु आगतमेव पमाणं, इतरं गारव्हसुत्तं न गहेतब्बं । तत्थ ओतरन्तानिपि हि पदव्यञ्जनानि न चेव सुत्ते ओतरन्ति, न च विनये सन्दिस्सन्तीति वेदितब्बानि । कम्मारपुत्तचुन्दवत्थुवण्णना १८९. कम्मारपुत्तस्साति सुवण्णकारपुत्तस्स । सो किर अड्डो महाकुटुम्बिको भगवतो पठमदस्सनेनेव सोतापन्नो हुत्वा अत्तनो अम्बवने विहारं कारापेत्वा निय्यातेसि । तं सन्धाय वुत्तं- “अम्बवने"ति। सूकरमद्दवन्ति नातितरुणस्स नातिजिण्णस्स एकजेट्ठकसूकरस्स पवत्तमंसं । तं किर मुदु चेव सिनिद्धञ्च होति, तं पटियादापेत्वा साधुकं पचापेत्वाति अत्थो । एके भणन्ति - "सूकरमद्दवन्ति पन मुदुओदनस्स पञ्चगोरसयूसपाचनविधानस्स नामेतं, यथा गवपानं नाम पाकनाम''न्ति । केचि भणन्ति - "सूकरमद्दवं नाम रसायनविधि, तं पन रसायनसत्थे आगच्छति, तं चुन्देन - "भगवतो परिनिब्बानं न भवेय्या'ति रसायनं पटियत्त"न्ति । तत्थ पन द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवता ओजं पक्खिपिंसु । ___ नाहं तन्ति इमं सीहनादं किमत्थं नदति ? परूपवादमोचनत्थं । अत्तना परिभुत्तावसेसं नेव भिक्खून, न मनुस्सानं दातुं अदासि, आवाटे निखणापेत्वा विनासेसीति हि वत्तुकामानं इदं सुत्वा वचनोकासो न भविस्सतीति परेसं उपवादमोचनत्थं सीहनादं नदतीति । १९०. भुत्तस्स च सूकरमहवेनाति भुत्तस्स उदपादि, न पन भुत्तपच्चया । यदि हि अभुत्तस्स उप्पज्जिस्सथ, अतिखरो भविस्सति । सिनिद्धभोजनं भुत्तत्ता पनस्स तनुवेदना अहोसि । तेनेव पदसा गन्तुं असक्खि । विरेचमानोति अभिण्डं पवत्तलोहितविरेचनोव 142 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy