SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४० दीघनिकाये महावग्गट्ठकथा (३.१८८-१८८) न परियादियति । उभतोविभङ्गा पन सुत्तं, खन्धकपरिवारा विनयोति एवं विनयपिटकं परियादियति । अथवा सुत्तन्तपिटकं सुत्तं, विनयपिटकं विनयोति एवं द्वेयेव पिटकानि परियादियन्ति । सुत्तन्ताभिधम्मपिटकानि वा सुत्तं, विनयपिटकं विनयोति एवम्पि तीणि पिटकानि न ताव परियादियन्ति । असुत्तनामकहि बुद्धवचनं नाम अस्थि । सेय्यथिदं - जातकं, पटिसम्भिदा, निद्देसो, सुत्तनिपातो, धम्मपदं, उदानं, इतिवृत्तकं, विमानवत्थु, पेतवत्थु, थेरगाथा, थेरीगाथा, अपदानन्ति । सुदिन्नत्थेरो पन - "असुत्तनामकं बुद्धवचनं न अत्थी''ति तं सब्बं पटिपक्खिपित्वा -- “तीणि पिटकानि सुत्तं, विनयो पन कारण"न्ति आह । ततो तं कारणं दस्सेन्तो इदं सुत्तमाहरि __ “ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्जोगाय संवत्तन्ति नो विसोगाय, आचयाय संवत्तन्ति नो अपचयाय, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति नो सुभरताय । एकंसेन, गोतमि, धारेय्यासि'नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन'न्ति । ये च खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा विरागाय संवत्तन्ति नो सरागाय, विसोगाय संवत्तन्ति नो सञ्जोगाय, अपचयाय संवत्तन्ति नो आचयाय, अप्पिच्छताय संवत्तन्ति नो महिच्छताय, सन्तुट्ठिया संवत्तन्ति नो असन्तुठ्ठिया, पविवेकाय संवत्तन्ति नो सङ्गणिकाय, वीरियारम्भाय संवत्तन्ति नो कोसज्जाय, सुभरताय संवत्तन्ति नो दुब्भरताय । एकंसेन, गोतमि, धारेय्यासि - ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन'न्ति' (अ० नि० ३.८.५३)। तस्मा सुत्तेति तेपिटके बुद्धवचने ओतारेतब्बानि। विनयेति एतस्मिं रागादिविनयकारणे संसन्देतब्बानीति अयमेत्थ अत्थो। न चेव सुत्ते ओसरन्तीति सुत्तपटिपाटिया कत्थचि अनागन्त्वा छल्लिं उट्ठपेत्वा गुळ्हवेस्सन्तर-गुळ्हउम्मग्ग-गुळ्हविनयवेदल्लपिटकानं अञतरतो आगतानि पञ्चायन्तीति अत्थो। एवं आगतानि हि रागादिविनये च न पञ्जायमानानि छड्डेतब्बानि होन्ति । तेन वुत्तं - "इति हेतं, भिक्खवे, छड्डेय्याथा"ति । एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो । 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy