SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ दीघनिकाये महावग्गट्ठकथा (३.१७९-१८६) १७९. एकमिदाहन्ति इदं भगवा-- “न केवलं अहं इधेव तं आमन्तेसिं, अञदापि आमन्तेत्वा ओळारिकं निमित्तं अकासिं, तम्पि तया न पटिविद्धं, तवेवायं अपराधोति एवं सोकविनोदनत्थाय नानप्पकारतो थेरस्सेव दोसारोपनत्थं आरभि । १८३. पियेहि मनापेहीति मातापितामाताभगिनिआदिकेहि जातिया नानाभावो, मरणेन विनाभावो, भवेन अञ्जथाभावो। तं कुतेत्थ लन्भाति तन्ति तस्मा, यस्मा सब्बेहेव पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि, सम्बोधिं पत्वापि, धम्मचक्कं पवत्तेत्वापि, यमकपाटिहारियं दस्सेत्वापि, देवोरोहणं कत्वापि, यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत तथागतस्सापि सरीरं मा पलुज्जीति नेतं ठानं विज्जति, रोदन्तेनापि कन्दन्तेनापि न सक्का तं कारणं लद्धन्ति । पुन पच्चावमिस्सतीति यं चत्तं वन्तं, तं वत पुन पटिखादिस्सतीति अत्थो । १८४. यथयिदं ब्रह्मचरियन्ति यथा इदं सिक्खात्तयसङ्गहं सासनब्रह्मचरियं । अद्धनियन्ति अद्धानक्खमं । चिरद्वितिकन्ति चिरप्पवत्तिवसेन चिरट्ठितिकं। चत्तारो सतिपट्ठानातिआदि सब्बं लोकियलोकुत्तरवसेनेव कथितं । एतेसं पन बोधिपक्खियानं धम्मानं विनिच्छयो सब्बाकारेन विसुद्धिमग्गे पटिपदाजाणदस्सनविसुद्धिनिद्देसे वुत्तो। सेसमेत्थ उत्तानमेवाति । ततियभाणवारवण्णना निहिता - नागापलोकितवण्णना १८६. नागापलोकितन्ति यथा हि महाजनस्स अट्ठीनि कोटिया कोटिं आहच्च ठितानि पच्चेकबुद्धानं, अङ्कुसकलग्गानि विय, न एवं बुद्धानं । बुद्धानं पन सङ्खलिकानि विय एकाबद्धानि हुत्वा ठितानि, तस्मा पच्छतो अपलोकनकाले न सक्का होति गीवं परिवत्तेतुं । यथा पन हत्थिनागो पच्छाभागं अपलोकेतुकामो सकलसरीरेनेव परिवत्तति, एवं परिवत्तितब्बं होति । भगवतो पन नगरद्वारे ठत्वा - “वेसालिं अपलोकेस्सामी"ति चित्ते उप्पन्नमत्ते – “भगवा अनेकानि कप्पकोटिसहस्सानि पारमियो पूरेन्तेहि तुम्हेहि न गीवं 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy