SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (३.१७१-१७१) महाभूमिचालवण्णना १३३ चिन्तेसि - “अस्थि नु खो कोचि भिक्खु, येन पब्बजितदिवसेयेव अरहत्तं पत्वा वेजयन्तो पासादो कम्पितपुब्बो"ति ? ततो- “नत्थि कोची"ति ञत्वा- “अहं कम्पेस्सामी"ति अभिञाबलेन वेजयन्तमत्थके ठत्वा पादेन पहरित्वा कम्पेतुं नासक्खि । अथ नं सक्कस्स नाटकित्थियो आहेसु - "पुत्त सङ्घरक्खित, त्वं पूतिगन्धेनेव सीसेन वेजयन्तं कम्पेतुं इच्छसि, सुप्पतिट्टितो तात पासादो, कथं कम्पेतुं सक्खिस्ससी''ति ? सामणेरो- “इमा देवता मया सद्धिं केळिं करोन्ति, अहं खो पन आचरियं नालत्थं, कहं नु खो मे आचरियो सामुद्दिकमहानागत्थेरो''ति आवज्जेन्तो महासमुद्दे उदकलेणं मापेत्वा दिवाविहारं निसिन्नोति अत्वा तत्थ गन्त्वा थेरं वन्दित्वा अट्ठासि । ततो नं थेरो- "किं, तात सङ्घरक्खित, असिक्खित्वाव युद्धं पविठ्ठोसी"ति वत्वा "नासक्खि, तात, वेजयन्तं कम्पेतु"न्ति पुच्छि । आचरियं, भन्ते, नालत्थन्ति । अथ नं थेरो- “तात तुम्हादिसे अकम्पेन्ते को अञ्जो कम्पेस्सति । दिट्ठपुब्बं ते, तात, उदकपिढे गोमयखण्डं पिलवन्तं, तात, कपल्लकपूर्व पचन्ता अन्तन्तेन परिच्छिन्दन्ति, इमिना ओपम्मेन जानाही''ति आह । सो.- “वट्टिस्सति, भन्ते, एत्तकेना"ति वत्वा पासादेन पतिहितोकासं उदकं होतूति अधिट्ठाय वेजयन्ताभिमुखो अगमासि । देवधीतरो तं दिस्वा – “एकवारं लज्जित्वा गतो, पुनपि सामणेरो एति, पुनपि एती''ति वदिसु । सक्को देवराजा - “मा मम्हं पुत्तेन सद्धिं कथयित्थ, इदानि तेन आचरियो लद्धो, खणेन पासादं कम्पेस्सती"ति आह । सामणेरोपि पादङ्गुटेन पासादथूपिकं पहरि । पासादो चतूहि दिसाहि ओणमति । देवता - “पतिट्ठातुं देहि, तात, पासादस्स पतिट्ठातुं देहि, तात, पासादस्सा"ति विरविंसु । सामणेरो पासादं यथाठाने ठपेत्वा पासादमत्थके ठत्वा उदानं उदानेसि - "अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयं । अज्ज कम्पेमि पासादं, अहो बुद्धस्सुळारता ।। अज्जेवाहं पब्बजितो...पे०... अहो धम्मस्सुळारता ।। अज्जेवाहं पब्बजितो...पे०... अहो सङ्घस्सुळारताति ।। 133 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy