SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२८ दीघनिकाये महावग्गट्ठकथा (३.१६६-१६६) अथ ब्राह्मणिया - “पुत्तस्स ताव मे अयं आनुभावो, कीदिसो वत मय्ह पुत्तस्स भगवतो सत्थु आनुभावो भविस्सती"ति चिन्तयन्तिया सहसा पञ्चवण्णा पीति उप्पज्जित्वा सकलसरीरे फरि। थेरो- “उप्पन्नं मे मातु पीतिसोमनस्सं, अयं दानि कालो धम्मदेसनाया"ति चिन्तेत्वा - "किं चिन्तेसि महाउपासिके"ति आह । सा- “पुत्तस्स ताव मे अयं गुणो, सत्थु पनस्स कीदिसो गुणो भविस्सतीति इदं, तात, चिन्तेमी"ति आह । महाउपासिके, मय्हं सत्थु जातक्खणे, महाभिनिक्खमने, सम्बोधियं, धम्मचक्कप्पवत्तने च दससहस्सिलोकधातु कम्पित्थ, सीलेन समाधिना पञाय विमुत्तिया विमुत्तित्राणदस्सनेन समो नाम नत्थि, इतिपि सो भगवाति वित्थारेत्वा बुद्धगुणप्पटिसंयुत्तं धम्मदेसनं कथेसि । ब्राह्मणी पियपुत्तस्स धम्मदेसनापरियोसाने सोतापत्तिफले पतिट्ठाय पुत्तं आह"तात, उपतिस्स, कस्मा एवमकासि, एवरूपं नाम अमतं मय्हं एत्तकं कालं न अदासी"ति । थेरो- “दिन्नं दानि मे मातु रूपसारिया ब्राह्मणिया पोसावनिकमूलं, एत्तकेन वट्टिस्सती"ति चिन्तेत्वा “गच्छ महाउपासिके"ति ब्राह्मणिं उय्योजेत्वा “चुन्द का वेला"ति आह । बलवपच्चूसकालो, भन्तेति । तेन हि भिक्खुसङ्घ सन्निपातेहीति । सन्निपतितो, भन्ते, सङ्घोति । मं उक्खिपित्वा निसीदापेहि चुन्दाति उक्खिपित्वा निसीदापेसि । थेरो भिक्खू आमन्तेसि – “आवुसो चतुचत्तालीसं वो वस्सानि मया सद्धिं विचरन्तानं यं मे कायिकं वा वाचसिकं वा न रोचेथ, खमथ तं आवुसोति । एत्तकं, भन्ते, अम्हाकं छाया विय तुम्हे अमुञ्चित्वा विचरन्तानं अरुच्चनकं नाम नत्थि, तुम्हे पन अम्हाकं खमथाति । अथ थेरो अरुणसिखाय पञ्जायमानाय महापथविं उन्नादयन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि | बहू देवमनुस्सा थेरस्स परिनिब्बाने सक्कारं करिंसु । आयस्मा चुन्दो थेरस्स पत्तचीवरञ्च धातुपरिस्सावनञ्च गहेत्वा जेतवनं गन्त्वा आनन्दत्थेरं गहेत्वा भगवन्तं उपसङ्कमि । भगवा धातुपरिस्तावनं गहेत्वा पञ्चहि गाथासतेहि थेरस्स गुणं कथेत्वा धातुचेतियं कारापेत्वा राजगहगमनत्थाय आनन्दत्थेरस्स सधे अदासि | थेरो भिक्खूनं आरोचेसि । भगवा महाभिक्खुसङ्घपरिवुतो राजगहं अगमासि । तत्थ गतकाले महामोग्गल्लानत्थेरो परिनिब्बायि | भगवा तस्स धातुयो गहेत्वा चेतियं कारापेत्वा राजगहतो निक्खमित्वा अनुपुब्बेन गङ्गाभिमुखो गन्त्वा उक्कचेलं अगमासि । तत्थ गङ्गातीरे भिक्खुसङ्घपरिवुतो निसीदित्वा तत्थ सारिपुत्तमोग्गल्लानानं परिनिब्बानप्पटिसंयुत्तं सुत्तं देसेत्वा उक्कचेलतो निक्खमित्वा वेसालिं अगमासि। एवं गते अथ खो भगवा 128 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy